SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ सगे. कुमारपालच० ॥७५ ॥ यामहे न हि ॥ इदम् ॥ २०७॥ यमदुत् ॥ ३०६ ॥ लो २०५ ॥ अर्णोराजस्त ARHII NISO ORARIA मोक्तं च संयुगे ॥ ३०२॥ तेनेभभ्रमणेनोच्चैः, सिंहनादैश्च तैर्घनैः । सांयुगीनोऽपि चौलुक्य-करी दूरं प्रणश्यति ॥३०॥ | उपायेन प्रभोऽनेन, नूनं निर्जित्य शात्रवम् । त्वं कर्ताऽसि करे लग्नां, कन्यामिव जयश्रियम् ॥ ३०४ ॥ एवं चारभटी मार-भटीभावभृतं गिरम् । निशम्य सम्यगस्तावीत्, साधु साध्विति तं नृपः॥ ३०५ ॥ अर्णोराजस्ततो रात्रा-वाप्तान द सकेनकोत्करान् । प्रेष्य चौलुक्यनाथीयान् , सामंतांस्तानबीभिदत् ॥ ३०६ ॥ लोलुपत्वेन भिन्नास्ते, चाहुमानमहीभुजे। आप्तैर्निवेदयामासुः, स्वाभिप्रायमिति स्फुटम् ॥ ३०७ ॥ त्वद्र्गृह्याः स्मो वयं सर्वे, परं सन्नह्य संयुगे । अवस्थास्यामहे स्वस्मिन् , सैन्ये योत्स्यामहे न हि ॥ ३०८ ॥ बलीयानपि चौलुक्यः, संग्रामेऽस्मदुपेक्षितः । त्वया सिंहेन हस्तीव, लीलयैव दलिप्यते ॥ ३०९॥ प्रत्यर्थिपार्थिवीयानां, सामंतानां मनस्तथा । मत्वा शाकंभरीशस्त-ममस्त विजितं द्विषम् ॥ ३१०॥ अलंचके प्रभातेऽथ, भानुमान पूर्वपर्वतम् । वीरभोगीणबाहूनां, रणोत्साहश्च मानसम् ॥ ३११ ॥ लक्ष्मीभराभिरामत्वं, बिभरांचक्रिरे तदा । जलाशये सरोजानि, सैन्ये भटमुखान्यपि ॥ ३१२॥ स्फुरद्वैरितमःस्तोम-तिरस्कारचिकीर्षया। शूरप्रकाशः संजज्ञे, व्योम्नि सैन्यद्वयेऽपि च ॥ ३१३ ॥ अथ प्रत्यर्थिपृथिवी-नाथोन्माथसमीहया । सैन्यं सन्नाहयामास, गुर्जरक्षितिवासवः ॥ ३१४ ॥ कातरान् कंपयन् काम, हर्षयन् वीरकुंजरान् । सैन्यसन्नहनोत्ताल-तुमुलो व्यानशे दिशा ॥ ३१५ ॥ अंगानि स्फायमानानि, रणनाम्नाऽपि योधिनाम् । कथंचन न मांति स्म, विस्तृतेष्वपि वर्मसु ॥ ३१६ ॥ १ युद्धे. २ युद्धकुशलः, ३ शत्रसमूहम् शर्बुवा, ४ आरभटी-रचना. ५ सत्क. प्र. चौलक्यनाथस्य इमे तान, त्वित्पक्षाश्रिताः, ७ वीराणामुचितो भोगः वीरभोगस्तस्मै हिताः बीरभोगिणा, ईदृशाः बाहवो येषां ते वीरभोगिणवाहवस्तेषाम्. ८ शोभा. शूरः-सूर्यः पो सुभटः १० कवचसज्जनजन्यमहदव्यक्तशब्दः, ॥७५॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy