SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ झगिति त्वामेष विद्वेषवान् ॥२८८॥ (शार्दूल०) तत्काव्यश्रवणादेव, कल्पांतपवनादिव । चुक्षुमे तत्सदःसर्व, मकराकरनीरवत् | |॥२८९॥ सैन्यद्वयेऽपि शौंडीरा, द्वंद्वप्राप्तिप्रमोदिनः। व्यावहासी वितन्वाना, देवेनाद्यैरदेविषुः॥२९०॥ नालिकेरीफलान्या- वन् , केऽपि केऽप्यपिवन सुराम् । अवलगन्मल्लवत्केऽपि, केऽपि श्रममसज्जयन् ॥२९१॥ अवाहयन् हयान केचित् , केचि|दभ्रमयन्निभान् । शितान्यकारयन् केचि-च्छस्त्राणि पृतनाचराः॥ २९२॥ युग्मम् ॥ अथ प्रौढिं दृढां प्रेक्ष्य, चौलुक्यकटकेऽखिले । शाकंभरीधराधीशो, मनसैवं पराऽमृशत् ॥ २९३ ॥ द्विपैरिव द्विपेंद्रोऽय-मुद्भटैः सुभटैर्वृतः । चौलुक्यः स्वयमायासीत्, कथं युद्धे विजेष्यते ॥ २९४ ॥ हुं ज्ञातं यो विरज्याऽऽगा-चौलुक्यादतिकं मम । पूर्व चारभटो नाम, कुमारः सोऽस्ति मर्मवित् ॥२९५॥ तं पृच्छामीति सध्यात्वा, समाकार्य च पृष्टवान् । रिपोस्त्वमसि मर्मज्ञ-स्तज्जयोपयिकं वद? 18॥ २९६ ॥ अथ चारभटोऽभाणीद्, वाणी विनयवामनः। उभाकर्णि मयाऽऽकर्णि, देवाद्याऽऽप्तमुखादिति ॥२९७॥ कृपण-16 श्चाकृतज्ञश्च, प्रायश्चौलुक्यनायकः। विरक्ताः संति तेनास्मिन् , सामंताः केल्हणादयः ॥२९८ ॥ दत्त्वा स्वर्णानि ते तूर्ण, क्रियते स्ववशंवदाः। धनमेवादिमं यस्माद् , वशीकरणवस्तुषु ॥ २९९ ॥ ततो हास्यंत्यमुं ते द्राक्, तातं द्विष्टाः सुता इव । तत्त्यक्तोऽसौ गलच्छक्ति-भविता निर्विषाहिवत् ॥३०॥ प्रायो मुक्तः स्वसामंतैः, पलाय्यैष प्रयास्यति । योत्स्य-| तेऽथ मदात्तर्हि, क्लीबवनिहनिष्यते ॥ ३०१॥ किंचाहं त्वत्प्रसादेन, जानामि भगदत्तवत् । इभं भ्रमयितुं सिंह-नादान १ तस्य सभा. तच्च तत् सदश्चेति वा २ अहंकारिणः ३ द्वन्दं युद्धम्. ४ परस्परहसनम्. ५ पाशकादिक्रीडनैः क्रीडयामासुः. ६ मनस्येवम् . प्र. ७ उभौ कणों ४. यस्मिन् तत् ८ त्वक्ष्यन्ति.९ महाभारतप्रसिद्धः कामरूपदेशाधिपो नृपः, EARSARY
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy