________________
RE
C
है। मंत्री, तच्चितभ्रान्तिशान्तये ॥ २०॥ युग्मम् ॥ प्रहित्य तत्क्षणं सोऽथ, चतुरश्चतुरश्चरान् । चौलुक्योर्वीभृते सर्व, तत्स्व-|
रूपं व्यजिज्ञपत् ॥२०१॥ गूर्जरेन्द्रोऽपि तं ज्ञातुं, वीरकोटीरवेष्टितः। ययौ सोमदिने कर्ण-मेरु मेरुमिवोच्छ्रितम्॥२०२॥ तत्रेश्वरं नमस्कृत्य, नृपेऽवहितचेतसि । जटीभूयाययौ व्याघ्र-राजा व्याघ्र इवाऽदयः॥२०३॥ नेदीयान् स भवेद् यावत् , शेषापुष्पप्रदित्सया । तावल्लिखितसंकेतै-श्चौलुक्यः पर्यवेष्टितम् ॥ २०४॥ दृष्ट्या संकेतितैर्मल्लै-बद्धा दस्युवदुच्चकैः । अन्विष्टेऽस्मिन्नूपोऽपश्यत् , कंकपत्रमयीं भुरीम् ॥२०५॥ तस्या निभालनान् मत्वा, तं जिघांसुमसंशयम् । सहास्यमाऽऽस्यकमलं, कुर्वन्नुर्वीपति गौ ॥२०६॥ कस्त्वं ? कस्यानुजीवी च?,प्रहितोऽस्यत्र केन च। सर्वमेतत्समाचक्ष्व, जिजीविषसि यद्यरे! M॥ २०७॥ कांदिशीकेन तेनाथ, यथावृत्तं निवेदिते।बभाषे भूपतिर्मा स्म, भैषीस्त्वमवसांनतः ॥२०८॥ कर्मणैवं भवेज्जीवः,
स्वामिना सेवकः सदा।पराधीनोऽपराधी नो, भवान् मे घटते ततः॥२०९॥कुकर्मप्रेरितः साधो-र्यथा कोऽप्युपसर्गकृत्। तथा त्वं स्वामिनुन्नो मे, घातकः समुपागतः ॥ २१० ॥ उपसर्गकरं मुक्त्वा , कर्म हन्ति यथा मुनिः । त्वां घातक तथा हित्वा, त्वन्नाथं हन्मि सम्प्रति ॥२११॥ इत्युदीर्य स शौंडीर्यो, गुजरेन्द्रोऽद्भुतांबरे। परिधाप्य मुमोचैन-महो चातुर्यमूर्जितम् २१२॥ स्वसुः प्रतिज्ञापूर्त्यर्थ, पार्थिवोऽथ चमूचयैः । प्रतिविष्णुं यथा विष्णुः, प्रतस्थेऽरिनृपं प्रति ॥२१॥ मयि सत्यपि शूरेऽसौ, किं कर्तेति रुषेव किम् । चौलुक्यस्तिरयामास, शूरं सैन्यरजोभरैः ॥ २१४ ॥ यदि तत्पृतनाऽऽक्रान्तै-भूभृद्भिरचलैरपि । कम्पितं तर्हि किं चित्रं, चलैस्तैश्चेत्पलायितम् ॥२१५॥ व्यामुवत्सुभटैोलैः, कल्लोलैरिव भूतलम्। स चलन्
दक्षश्चतुःसंख्याकान् , १ पर्यवेष्टतम् प्र, चौलुक्यपर्य चेष्टितम्, प्र. (पर्यवेष्टिष्ट ). २ मरणतः, ३ कर्मणेव, प्र.४ पराक्रमी, ५वे वस्त्रे.
RUGRESERECASCIES