SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ ४॥ १६९ ॥ पदाघातेन बाह्येति, दूनाऽन्त-ओतृनिन्दया । देवल्लदेवी पत्यग्रे, प्रत्यौषीदिति क्रुधा ॥ १७॥रे त्वयोचे यया दुष्ट, तां जिह्वां कंधराऽध्वना । आकर्षयामि नाहं चेन्, न चौलुक्यस्वसा तदा ॥ १७१॥ उदीर्येत्यभिमानेन, कोपात्पत्याऽत्युपेक्षिता । वारिताऽपि महामात्यै-निरयासीत्तदैव सा ॥१७२॥ अपमानपरिम्लाना, हिमदूनेव पद्मिनी । उपेत्य पत्तनं सा त-चौलुक्याय न्यवेदयत् ॥१७३॥ रोषाद् भ्राताऽवदद् भग्नि !, मा विषादं दधा मुधा। अत्यल्पेनापि कालेन, विधास्ये त्वत्प्रतिश्रुतम् ॥१७४॥ जिज्ञासुरथ चौलुक्योऽ-र्णोराजनृपतिस्थितिम् । प्राहैषीन् मंत्रिणं कंचित् , स्वजीवितमिवापरम् ॥ १७५ ॥ शाकंभरी पुरीं गत्वा, स मंत्री धूर्तवत्वचित् । गृहीत्वा च गृहं गुप्तं , तत्र स्वास्थ्येन तस्थिवान् ॥१७॥ ज्ञातुं शाकंभरीशस्य, वृत्तं तत्परिचारिकाम् । असौ भोग्यां धनस्तेने, किमसाय मनीषिणाम् ॥१७७ ॥ कृत्रिमं प्रेम चक्रेऽसौ, तया साकं विरक्तवान् । सा तु स्वमेव तं मेने, स्त्रीणां हि कियती मतिः॥ १७८ ॥ विश्वस्तामथ तो मत्वा, तद्भप. चरितं रहः । पृष्टवान् सततं मंत्री, साऽप्याचख्यौ यथास्थितम् ॥ १७९ ॥ उच्छूरेण समायासीत् , सा दासी कर्हिचिनिशि । मंत्री भ्रूभंगुरास्योऽथ, तामुपालब्धवानिति ॥ १८० ॥ त्वदर्थमियती व्यर्थ, रात्रि जागर्मि निर्ममे ! । त्वमन्यत्र भ्रमन्ती तु, सवेलें नैषि कर्हिचित् ॥ १८१॥ धिङ्मां यत्त्वय्यपि प्रेम, स्थेमानमवलम्बते । चेपलायामचापल्यं, कदापि किम ? दीप्यते ॥ १८२ ॥ यःप्रीतिस्थिरतां स्त्रीषु, सम्भावयति मुग्धधीः। विषवल्लीषु पीयूषो-त्पत्तिं स खलु वीक्ष्यते ॥ ॥१८३॥ कृतकृत्रिमकोपस्य, सचिवस्येति वागूरसैः ।भिन्नेव हृदयेऽत्यन्तं, प्रीता दासी जगाद सा ॥ १८४ ॥ अहं नैवास्मि १ प्रतिज्ञातवती. *ऽप्यु, प्र. २ विरक्तवत्-प्र. ३ खकीयम्. ४ भृकुटि विकृतमुखः, ५ विद्युति. 4MCN-SCIENCESSORSCOCCCESCANCE |
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy