________________
4
कुमारपालच.
॥७॥
एकादिसङ्ख्यासंकेत-बिन्दुच्छद्मस्फुरत्तिथी। अक्षौ पक्षाविव द्यूत-मासस्य किल रेजतुः ॥१५५॥ अशिरोवेष्टशीर्षत्वात्, गूर्जरान्मुण्डितान्नृपः। उक्त्वा प्राह प्रियां शारान, मुण्डितान्मारयेरिति ॥१५६ ॥ स्वकान्तं गूर्जरानेवं, हसन्तं देव्यथा-16 वदत् । मुक्त्वैव देव ! मद्देश्य, हास्यं कुर्याः समं मया ॥ १५७ ॥ प्रेयस्यैवं निषिद्धोऽपि, प्रियस्तत्कोपहेतवे । वाक्यं तदेव हास्येन, बालवन्मुहुरालपत् ॥ १५८ ॥ रुष्टा साऽचष्ट रे जाल्म!, न विचार्य प्रजल्पसिन पश्यसि च ममाग्रे य-त्त्वं | निन्दसि गूर्जरान् ॥ १५९ ॥ क्वामी जना भवद्देश्याः?, पीनाः कोपीनचीवराः । विवेकविकलाः क्रूर-गिरो रौद्राः पिशाचवत् ॥ १६०॥व च ते गूर्जराः स्फूर्ज-दंगाः शृंगारसंगताः। विविक्ता मधुरालापा, भूमिष्ठास्त्रिदशा इव ॥ १६१॥ स्वप्रियात्वेन मैत्तस्त्वं, मैत्तो यदि बिभेषि न । राजराक्षसतः साक्षान् , मद्रातुरपि किं? नरे!॥१६२॥ तवान्तकरमेतं चेद्, | उदन्तं ज्ञापयामि तम् । तदा वद ? कमाश्रित्य, त्रायेथास्त्वं स्वजीवितम् ॥ १६३ ॥ अर्णोराजोऽभ्यधात् क्रोधाद्, रे मुधा मानशालिनि ! । किं मां भीषयसे क्लीब-मिव भ्रातृबलोक्तिभिः॥ १६४ ॥ किं मया त्वं न दृष्टाऽसि ?, सोदर्यः किमु वा न ते ? । भिक्षामाजन्म यो भ्रांत्वा, कथञ्चिद् राज्यमाप्तवान् ॥१६५ ॥ उच्छलन्नपि चौलुक्यो, न भनक्ति स मां जडे ! । न माद्यन्नपि हस्तीन्द्रो, हिनस्ति हरिणाधिपम् ॥ १६६ ॥ प्रभविष्णुर्न मे मृत्यु-रपि कस्तव सोदरः । शीडीर्य किं न मे वेत्सि ?, निस्सीम श्रीपतेरिव ॥१६७॥ गत्वाऽधुनैव रे दासि !, पूत्कुरु स्वबान्धवम् । ससैन्यः सोऽपि मामेतु, ज्ञास्यते तद्बलं रणे ॥१६८॥ उक्स्वेति नृपतिः कोपा-चलनेन जघान ताम् । दरक्तं क्षमते मानी, न बन्योरपि किं स्त्रियाः
१ स्फुरनिधीः, प्र. स्फुरत्विषी, प्र. २ मत्सकाशात्. ३ मदोन्मत्तः. ४ राजराजकृतः साक्षात् , प्र. ५ पराक्रमम्.
ज्ञापयामि तम् । तदा यस कीव-मिव भ्रातृबलोक्तिम
SAGARCANKARSAGAR
उच्छलन्नपि चौलुक्यामोदरः । शौंडीर्य