SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ कुमारपालच० ॥ ६९ ॥ स्त्रीराज्यं नरराज्येऽपि, दर्शयत्य इव श्रिया ॥ १२८ ॥ आकृष्टा इव वादित्र - मांत्रिकध्वनिहुंकृतैः । तदा दधाविरे पौरप्रमदास्तद्विक्षया ॥ १२९ ॥ युग्मम् ॥ काश्चिदर्घकृताहाराः, काश्चित्त्यत्तरुदत्सुताः । काचिन्यूनात्तनेपथ्या -- स्तन्मार्ग शिश्रियः स्त्रियः ॥ १३० ॥ एका गवाक्षमारुक्ष - न्नन्या राजपथं ययुः । कुड्याग्रमपराः प्रापुः, पौर्यस्तद्दर्शनोत्सुकाः ॥ १३१ ॥ चंद्रशालागवाक्षस्थ— स्त्रीणामाकंठवीक्षितैः । आस्यैस्तदाऽभवन्नूनं शतचंद्रं नभस्तलम् ॥ १३२ ॥ काश्चिज्जिगीषयेवाब्धि - पिबस्य चुलुना मुनेः । हगंचैलेन चौलुक्य - लावण्यांबुनिधिं पपुः ॥ १३३ ॥ काश्चित्प्रेमरसैधतान्, कटाक्षांस्तत्र चिक्षिपुः । किरंत्य इव लाजौघान् राट्रप्रवेशमहोचितान् ॥ १३४ ॥ यद्यशोऽपि न संमाति, विश्वेऽपि स महीपतिः । चित्रं ममौ मृगाक्षीणा - मणावपि मनोंतरे ॥ १३५ ॥ लोचनांजलिभिः प्रौढै - स्तत्सौंदर्यामृतं मुहुः । पिबंतीनां पुरस्त्रीणां बभूवान्नाशितंभवः ॥ १३६ ॥ चौलुक्यदर्शनोत्पन्नः, प्रमोदोऽन्तरमानिव । आविर्बभूव सुभ्रूणां, बहिः पुलककैतवात् ॥ १३७ ॥ इत्थं नगरनारीभि- वक्ष्यमाणः पदे पदे । प्राप चौलुक्यभूपः स्वं मंदिरं माद्यदिंदिरम् ॥ १३८ ॥ तत्र सिंहासनासीनं, तं नमश्चक्रिरे जनाः । उदयाचलचूलस्थं, वालिखिल्या इवारुणम् ॥ १३९ ॥ हेमाचार्यस्तदा गत्वा, चौलुक्यं दिग्जयागतम् । इत्युपश्लोकयामास, कृपाणं प्रेक्ष्य तत्करे ॥ १४० ॥ सैन्योद्भूतरजोत्रजैर्मलिनयन् द्यावापृथिव्यंतरं, शत्रुक्षत्र कलत्रनेत्र नलिनेष्वश्रूणि विश्राणयन् । चित्ताभिज्वलदुग्रकोपहुतभुग्निष्क्रांतधूमभ्रमं श्रीचौलुक्यपते ! दधाति समरे १ शोभया. "तस्य द्रष्टुमिच्छया २ विध-प्र. ३ चक्षुः प्रान्तभागेन, ४ उत्तेजितान् प्रक्षालितान् ५ भृष्टतंदुलसमूहान् ६ अन्नतृप्तिः संजाता. ७ न मातीत्यमान् ८ मायति इन्दिरा - शोभा लक्ष्मीर्वा यस्मिंस्तत् ९ सूर्योपासका : सूर्याप्रगामिन अष्टाशितिसहस्रपरिमिता ऋषिविशेषाः सर्ग. ४ ॥ ६९ ॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy