________________
कुमार
क्षुरप्राण्यरिभूपतिः । मनोऽपि बिभिदे वीरं-मन्यानां विग्रहं किमु ? ९८ ॥ चौलुक्योऽपि द्विषद्वाणा-निर्वाणैः परापालच० सिवान् । प्रतिवादीव दुर्वादि-वचांसि प्रतिभाषितैः॥ ९९ ॥ आस्फलत्सु पृषत्कानां, शल्याग्रेषु परस्परम् । प्रादुर्बभूवु
राग्नेयाः, कणास्त्रासितसैनिकाः ॥ १०॥ भंजंतमंतरे च स्वान् , विशिखान् वीक्ष्य भूधवम् । मूलराजः क्रुधा तस्य, धनु॥६८॥
18|बोणेन लूनवान् ॥ १०१॥ तत्क्षणं गूर्जरेंद्रोऽपि, गर्जतस्तस्य विद्विषः । साकं तदाशया दर्भ-च्छेदं चिच्छेद कार्मुकम्
|॥ १०२ ॥ अपरं चापमादाय, यावत्संघित्सते रिपुः । तावद्दीप्रक्षुरप्रेण, क्षिप्रं तदपि सोऽच्छिदत् ॥१०॥ एवमन्यान्यको| दंड-च्छेदनिर्वेदमेदुरः। मूलराजोऽतिलज्जालु-श्चौलुक्यं प्रत्यदोऽवदत् ॥ १०४॥ देव ! त्वद्धजशौंडीर्य-जलधिः कस्य नो मुदे । सहसा यत्र मजति, महीयांसोऽपि भूभृतः॥ १०५॥ येन निर्नामतां नीता, वैरिणो वारिबिंदुवत् । मत्प्रतापरवेस्तस्य, त्वमस्ताद्रीयसेऽधुना ॥ १०६ ॥ इयच्चिरं मयाऽन्येभ्यो, दंडोऽग्राहि भुजोष्मणा । सोऽधुना दास्यते तुभ्यं, दैवं हि बलवत्तरम् ॥ १०७॥ तस्माद्रणान्निवर्तस्व, कुरुष्व मदुदीरितम् । प्रक्षीणमरणातका, जीव्यासुः सैनिका द्वये ॥ १०८॥ इत्युक्तः प्रतिभूपेन, चौलुक्यः प्रतिपद्य तत् । संप्रहारायवर्तिष्ट, मानसाध्या हि मानिनः॥ १०९ ॥ उच्चैजेयजयारावाश्चौलुक्यकटकेऽभवन् । उद्वेलस्य प्रमोदाब्धेः, कल्लोलतुर्मुला इव ॥ ११०॥ अवाद्यंत च वाद्यानि, न्यबध्यन्त ध्वजा घनाः। प्रावेशिकोत्सवायेव, प्राप्ताया विजयश्रियः॥१११॥ तदानीं सुभटंमन्या, गूर्जरा हृदयेऽस्फुरन् । न बलस्य प्रतीतिः स्याद्, विनोजेस्विद्विषज्जयम् ॥ ११२ ॥ दत्त्वा लघुश्रवस्त्वेन, जितोच्चैःश्रवसो हयान् । मूलस्थानपतिनेयो, गूर्जरेंद्रमतोषयत्
१ प्रक्षीणो मरणातको ( मरणभयं ) येषां ते. २ अन्योन्यसंघर्षजन्याः शब्दाः. ३ ह्रस्वकर्णत्वेन. ४ जिता उच्चैःश्रवसः-इन्द्रस्याश्वा यैस्ते तथा तान् .
SACROILIACROSSRUSSL
।