________________
रविष
न् । आववार रापुरः । गुर्जरेवः परदुधिरपूरिताः
जगृहिरे जीव-ग्राहं तैर्विग्रहाग्रहात् । चक्रबंधमबध्यन्त, केचित् स्वभुजलाघवात् ॥ ८५ ॥ अरातिशरवात्याभि-रविषह्याभिरीरिताः। नेशुः खगा इवोड्डीय, चौलुक्यसुभटा रणात् ॥ ८६ ॥ खड्गक्षतशिरःश्रेणि-क्षरद्रुधिरपूरिताः। रणादद्रेरिवोद्भूताः, सवंत्यः कूलमुगुजाः॥ ८७॥ अथ पूर्वप्रसन्नश्री-विश्राणितवरोद्धरः। गुर्जरेंद्रः स्वयं योर्बु, डुढौके हस्तिमलवत् ॥ ८८॥ अनुस्यूतं शरासारं, स सृजन् वार्षिकोब्दवत् । आववार द्विषद्वार-शौंडीर्यार्यममंडलम् ॥ ८९ ॥ न स तूणी न सन्नाही, न धानुष्को न खागिकः । न पत्कौषी न सांदी च, चिच्छेदुः (द) तच्छरानयम् ? ॥९०॥ केशंग्राहमुरस्पेष, शिरश्छेदं च विद्विषाम् । युज्यमानो न कस्यासी-न्मृत्युकारी स मृत्युवत् ॥ ९१॥ एकाक्यपि स चौलुक्यः, परेषामखिलं बलम् । सहसोजासयामास, दैत्यानां वासवो यथा ॥ ९२ ॥ नेशुः केचिद् द्विषः केचित् , त्रेसुर्मम्लुश्च । केचन । बभूवुः खंडशः केचित् , तच्छरैर्विशरीरवः ॥९३ ॥ चणकानां घरट्टेऽथ, स्थितानां यादृशी दशा । वैरिणां तादृशी जज्ञे, जैन्ये गूर्जरभूभुजः॥९४॥ ततः स्वबलमालोक्य, विशीर्ण जीर्णपर्णवत् । अंधभविष्णुः क्रोधेन, मूलराजोऽभ्यधावत ॥ ९५॥ बहुशः स शरश्रेणिं, मंथाय प्रतिपंथिनः । मुंचन पयोदवच्चक्रे, निस्तंभं व्योम्नि मंडपम् ॥ ९६॥ शराकर्षणसंधान-मोक्षभेदादिकाः क्रियाः। तस्येक्षांचक्रिरे नूनं निर्निमेषदृशोऽपि न ॥ ९७ ॥"किरीटीव क्षिपन् क्षिप्रं,
१ तुषा-प्र. २ कूउमेदकाः. ३ सर्ग०३ श्लो०२७१-२७२.४ ऐरावणवत्, ५ सततसंबंधम्, * बाणधारापातम्, ६ वर्षसु भवः. ७ शत्रुसमूहप्रचंडसूर्यमंडलम्. | ६.८ पत्तिः. ९ गजारोही, अश्वारोही, रथारोही च. * कुमारपालबाणान्, १० केशान् गृहीत्वा इति केशग्राहं, एवं उरः पिष्ट्वा, शिरश्छित्त्वा. ११ त्रासयामास
१२ विशीर्यन्ते इत्येवं शीला:-नाशशीलाः. १३ युद्धे. १४ अर्जुन इव.