SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ COCESSACRECENSEECHECCC Pणम् ॥ ५६ ॥ यमास्थानीमिव तदाऽs-स्थानीमास्थाय तं प्रति । दतो वाचाटकोटीरो, वक्तुमेवं प्रचक्रमे ॥ ५७ ॥ दीपः|सर्गावशेषः, स्फुरदरुणमणीदीप्तिराभासलेशः, पर्यायः सप्तजिह्वः, प्रतिकृतिरुचिरज्योतिरोर्वो विवर्तः । पाखंडं चंडरश्मिः, स्मरहरनयनोदर्चिरुच्चैरहस्य, राजन्नाभाति सद्यः, कषितरिपुततेर्यत्प्रतापस्य पश्य? ॥५८॥ (स्रग्धरा) शत्रवः स्वनिवासेऽपि, पश्यन्त इव यं पुरः । निद्रां नाध्यासते जातु ?, भीतिविद्राणमानसाः ॥५९॥ न काश्मीरः स्मेरं स्मरति रतिमंतने भजते, | विदेहः स्वं गेहं कलयति कलिंगोऽपि न कलिम् । न राष्ट्रे सौराष्ट्रो वसति मगधो ध्यायति धियं, न कांचित् दिग्यात्रां विरचयति यत्रोर्जितबले ॥६०॥ (शिखरिणी) रिपुचक्रेषु विक्रांतं, यद्भुजस्य भृशौजसः । चित्रं विज्ञायते तत्स्त्री-वर्गवैधव्यलक्ष्मभिः॥६१॥ स गूर्जरक्षितिपति-श्चौलुक्यो जगतीं जयन् । मन्मुखेन यदाचष्ट, सकर्णाऽऽकर्णयाऽऽशु तत् ॥ १२॥ अखंडं दंडमानीय, स्वर्णाश्वीयधनादिकम् । प्रसादयस्व मां सद्यो, निनंदिषसि चेच्चिरम् ॥१३॥नो चेदालेख्यशेषत्वं, नीत्वा त्वां सपरिच्छदम् । अरण्यश्रीशरण्यत्वं, नेष्याम्येतत्पुरं तव ॥ ६४ ॥ इत्युक्तिश्रवणादेव, सभा सर्वाऽपि चुक्षुमे । प्रासादध्वजमालेव, प्रकंपनविकंपनात् ॥ ६५॥ अथोद्यद्रकुटीदंभाद, धूमस्तोममिवोत्थितम् । दधत् क्रोधहुताशस्य, मूलराजो जजल्पिवान् ॥६६॥ किमबद्धं वचःप्रोचे ?, दूत ! रे भूतवत्त्वया । तद्विर्ना न परः कश्चि-निश्चितं वदतीदृशम् ६७ ॥ जडो यदि तव स्वामी, तदाऽभूस्त्वं कथं जडः। यद्वा यादृग् भवेत्स्वामी, परिवारोऽपि तादृशः॥ ६८॥ न्यषेधीत्कोऽपि नो मंत्री, किं कुकर्मसु कर्मठम् । भवत्प्रभुं यदग्नौ स, विनिपित्सति तुच्छधीः॥ ६९॥ वशीकरोति १ चन्द्रः, २ वडवानलः, ३ परिणामविशेषः, अमे इतिशेषः, ४ वायुः, ५ असंबद्धम्. ६ भूतं विना. . कुशलम्, कु.पा.च.१२
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy