________________
कुमारपालच०
पल्ली वल्लीमिव द्विपः । क्रांत्वा तत्पतितो दंड-मुइंडमयमग्रहीत् ॥ ४३ ॥ पारदेशिकमाश्वीय, क्षौमाय चोपदां वहन् । गूर्जरेंद्रस्य संजग्मे, लाटेशो बोसरिद्विजः॥४४॥ वशीकुर्वस्ततस्तीर-भुवं लावणसैंधवीम् । चौलुक्यस्तीर्थनिलयं, सुराष्ट्राविषयं ययौ ॥४५॥ स्फुरद्विषमबाणस्य, तस्य संगरसंगतः। पत्नीव तत्पतिः सद्यो, द्रवति स्म किमद्भुतम् ॥४६॥ प्रभासविहितस्त्रानो, नत्वा चंद्रप्रभ प्रभुम् । उसिक्तमत्सरान् कच्छा-नरौत्सीत्स रविच्छविः॥४७॥ भुजोष्मलतया कच्छाः, संवर्मितचमूवृताः । परासिरे परानीकं, घनौघमिव वायवः॥४८॥ भग्नं स्वचक्रमालोक्य, चौलुक्यः शक्रविक्रमः । शरासारैः सुदुर-दुर्दिनं वार्दवव्यधात् ॥४९॥ तद्बाणैर्दक्षिणेर्माणः, सवर्माणोऽपि निर्मिताः। शेखरीचक्रिरे शीर्षे, तदाज्ञा कच्छनायकाः॥५०॥ तस्मात्पंचनदाधीश, नौसाधनसमुद्धतम् । नौभिरारूढसैन्याभि-य॑गृहीद गूर्जराधिपः॥५१॥ तद्योधा विस्फुरत्क्रोधाः, शराशरि भुजाभुजि । चिरं कृत्वा व्यपद्यंत, निर्विण्णा इव जीविते ॥५२॥ स्वसैन्यभंगे प्रारब्ध-युद्धं पंचनदाधिपम् ।जित्वा कथंचिच्चौलुक्य-स्तदहंकारमाकृषत् ॥५३॥ तस्य दिग्विजये लक्ष्मी-रवर्धिष्ट दिने दिने। विश्वविस्मापिका ग्रीष्मे, यथा वेला पयोनिघेः॥५४॥ वलितः सिंधतटिनी-तटात्परिणतद्विपात् । मूलस्थानपति मूल-| राज राजाऽभ्यषेणयत् ॥ ५५ ॥ स राजकुंजरो भक्त्वा , तद्देशं पद्मखंडवत् । विसृष्टवान् निसृष्टार्थ, दूतं तं प्रति तत्क्ष| १लवणसमुदसंबंधिनीम्. २ संगर-युद्ध-संगतः-प्राप्तः, पझे संगरसं गतः. ३ पलायते स्म, पक्षे द्रवीभूतो भवति स्म. ४ उद्धत्तमत्सरान् . पराजिग्यिरे ५ कृतव्रणयुक्तदक्षिणांगकाः. ६ रेधतेस्म, प्र. ७ "तिर्यक् दंतप्रहारस्तु, गजः परिणतो मतः' इति, परिणतद्विपाः संति यस्मिन् स तस्मात्. मूलतान इत्यस्य राजानम्.* उभयो षमुन्नीय ( ज्ञात्वा ), खयं वदति चोत्तरम् । संदिष्टः कुरुते कर्म, निस्टार्थस्तु स स्मृतः ॥ १॥ इत्युक्तलक्षणम्,
KESARGAMACHAL
॥६६॥