SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ CARROR भूतभूतले । रेवातीरवने सैन्यं, गूर्जरेशो न्यवेशयत् ॥२८॥ युग्मम् । केचित्तरुतले तस्थुः, केचित्सिकतिले तटे । आईदुः वणे केचि-त्पथश्रांताश्चमूचराः॥२९॥ जननीमिव तां दृष्ट्वा, नर्मदां शर्मदायिनीम् । तत्पयःपानपुष्टाः प्राग , द्विपा मुमुदिरेतमाम् ॥ ३०॥ वन्येभदर्शनोत्सर्प-न्मदवारिविवर्धिनि । तजले सुचिरं केलिं, चक्रिरे कुंजरेश्वराः ॥ ३१ ॥ श्रोतस्तटे परिक्षुण्णै-धनसारैरिवांचिते । सादिभिः श्रमनाशाय, वेल्लयामासिरे हयाः ॥ ३२ ॥ स्नात्वा स्थिताः सरित्तीरे, रेजिरे सैन्यवाजिनः । तत्कालोदेवदुत्तीर्णा, घना हरिहया इव ॥ ३३ ॥ पक्कामादिफलान्येऽपि, रेवाप्रांतवनांतरे । शमीष्वेवौष्ट्रकं रेमे, प्रायः स्वेष्टं हि तुष्टये ॥३४॥ स्वादु पीयूषवत्पीत्वा, नांदेयमुदकं वृषाः। मृदुला हारहूरावद्दूर्वा जग्ध्वा च निवृताः ॥ ३५॥ तापातः पृतनालोकः, स्नात्वा शीते सरिजले । सुधाभिषेकसंपाद्य-मुपासामास संमदम् ॥३६॥गलत्पंकजकिंजल्क-पुंजपिंजरितांतरम् । मन्दमंदानिलोन्मील-लोलकल्लोलसंकुलम् ॥३७॥वंतीमध्यमध्यास्य, वयस्यैः कलभैरिव । सहितः परिचिक्रीडे, गूर्जरेंद्रो गजेंद्रवत् ॥ ३८ ॥ युग्मम् ॥ हगंजनांगश्रीखंड-लेपक्षालनया क्षणम् । अस्थानेऽपि वितन्वत्यो, यमुनास्वर्धनीभ्रमम् ॥ ३९ ॥ परस्परेण व्यात्युक्षीं, सृजत्यः स्मेरनीरजैः। रमावतमिरे नद्यामंतःपुरपुरंध्रयः॥४०॥ युग्मम् ॥ सुमनोमालभारिण्यः, पल्लवोत्तंसपेशलाः । चमूचर्यश्चिरं चेरु-देवीवत्तीरकानने ॥४१॥ तां तीर्वाऽऽभीरविषये, प्रकाशानगरीश्वरम् । चौलुक्यनृपतिश्चक्रे, विक्रमेण स्वसेवकम् ॥ ४२ ॥ अथ व्यावृत्त्य विंध्याद्रेः, वाझुकायुक्तदेशे. २ प्रवाइतटे. ३ चूर्णकृतैः. ४ कपूरैः (बरास ). ५ समुद्रोतीर्णाः. ६ सूर्याश्वा इव. ७ नदीसंबंधि. ८ कोमलाः. ९ द्राक्षावत्. १० सुस्थाः. 19 सेनाजनः, १२ केशरा-पुष्परेणुः, १३ नदीमध्ये स्थित्वा, १४ जमुनागंगाश्रमम्, १५ परस्परसेचनरूपां जलक्रीडां. १६ पर्णभूषणमुन्दराः. A KAR
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy