________________
कुमारपालच०
सर्ग.४
॥६५॥
त्वेन, भट्टा द्रव्यादिलिप्सया । वाणिजा व्यवहारेण, भूपसैन्ये निरैयरुः ॥ १२॥ युग्मम् ॥ गर्जत्तूर्यघनास्तस्य, प्रस्थानपट-16 हस्वनाः । सत्त्वानि कंपयांच-ईयोनामपि भूभृताम् ॥ १३ ॥ तुरंगमखुरोत्खाताः, सांद्रिताः स्पंदनवजैः । घना इव रजःपुंजा, रोदसी पर्यपूपुरन् ॥ १४ ॥ सैन्यांधकरणान् रेणु-कणान् दूरप्रसृत्वरान् । द्विपेंद्राः शमयामासु-र्दययेव मदोदकैः॥ १५॥ हास्तिकाश्वीयमानुष्य-कौक्षकौष्ट्रकसंकुलम् । जनस्तच्चक्रमालोक्य, मेने मिलितवजगत् ॥ १६ ॥ पूर्व ते चौलुक्यचंद्रं तं, स्वपूर्वजमिवादरात् । उपायनैरुपास्ते स्म, जावालपुरनायकः ॥ १७॥ देशं सपादलक्षाख्यं, क्रमाक्रामन् स राजघः। अपूजि भग्नीकांतेना-र्णोराजधरणीभुजा ॥ १८॥ बलोच्छलितधूलीभि-रुभयानपि भूभृतः । स्थगयन 8 गूर्जरक्ष्मापः, प्रपेदे कुरुमंडलम् ॥ १९॥ कुरुनाथोऽरिमाथोग्रं, तं विज्ञाय जनाननात् । स्वगोत्रदैवतमिव, प्राणमद्विनया-| वनिः॥ २०॥ तदर्थितो नृपोऽध्यास्य, तत्पुरं हस्तिनापुरम् । तत्र देत्रिमया की, गंगाद्वैतमसूत्रयत् ॥ २१॥ ततो मंदाकिनीतीरा-निवृत्तो गुर्जरेश्वरः । साधयन्मध्यनृपतीन् , प्रतस्थे मालवान् प्रति ॥ २२॥ अवगम्य तमासन्नं, चित्रकूटपतीकृतः । कृतज्ञः सज्जनोऽभ्येत्य, निजभक्तिमदीदृशत् ॥ २३ ॥ अवंतीदेशमासाद्य, स्वर्गदेशमिव श्रिया । कुमारपालदेवेन, तदध्यक्षो व्यगृह्यत ॥ २४ ॥ विचार्य गूर्जरैः पूर्व, पूर्वजानिर्जितान्निजान् । उपास्त मालवेंद्रस्तं, बलिष्ठे हि नतिनेयः ॥ २५ ॥ अथ प्रस्थितवान् भूपो-ऽपरनैदाघभानुवत् । शोषयन् द्वेषिजंबॉल-मासदन्नर्मदा नदीम् ॥२६॥ ६ जंबूकदंबजंबीर-रसालादिगुमाकुले । मालतीमल्लिकाकुंद-पाटलामोदमेदुरे ॥ २७॥ वातोच्छलत्पयोलेश-शीतली
१ समूहाः, २ शत्रुराजाना, पर्वतानां च. ३ मौक्षकः-वृषभसमूहः, ४ स्थित्वा-आधिप, ५ दान निर्धत्तया. ६ गंगा. . कर्दमम्.
CARRAScoot
॥६५॥