SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ राज्याति - दिनपत्री समर्पणात् ॥ ५५६ ॥ ऐश्वर्ये जातवत्यस्मिन्, दूरेऽस्तु प्रत्युपक्रिया । अस्मार्षमपि नाहं त्वां कृतज्ञत्व - महो मम ॥ ५५७ ॥ उपकारैर्भवत्कृतैः पुराऽपि ऋणवानहम् । प्राणसंत्राणतोऽद्याप - मृणांर्णमधमर्णवत् ॥ ५५८ ॥ अकृत्रिमोपकर्तॄणां त्वमेको ग्रामणीरसि । यत्कृतघ्नेऽपि मय्येवं, वात्सल्यं तव वर्गेति ॥ ५५९ ॥ कृतज्ञादुत्तमो नान्यः, कृतनादधमोऽपि न । यदाद्यः स्तूयते लोकै- निद्यते चांतिमोऽनिशम् ॥ ५६० ॥ अहो संप्रत्ययासिष्टां, परां कोटिमुभावपि । उपकारधुरीणेषु, त्वं कृतघ्नेष्वहं पुनः ॥ ५६१ ॥ निःशेषमपि मे मंतु, तत्क्षमित्वा क्षमाधन ! | अनुगृह्णीष्व मामद्य, राज्यलक्ष्मीपरिग्रहात् ॥ ५६२ ॥ अथ भूभृन्मुखोद्भूत-भक्तिभंगितरंगितैः । प्रीणितात्मा प्रभुः प्रोचे, सिंचन्निव सुधारसैः ॥ ५६३ ॥ इत्थं विकत्थसे कस्मात् ? स्वं मुधा वसुधाधव ! । उपकारक्षणो यत्ते, संप्रत्यस्ति समागतः ॥ ५६४ ॥ त्वमेव मौलिमाणिक्यं, कृतज्ञानां कृतिन्नसि । स्वपूर्वज इवाभाति, यस्येदृग्गौरवं मयि ॥ ५६५ ॥ यच्चार्थयसि राज्यार्थ, तत्त्वके कियत्किल । परं न युज्यते देव !, तन्मे चारित्रचारिणः ॥ ५६६ ॥ सर्वसंगपरित्याग श्चारित्रं जगदे जिनैः । तत्प्रणश्यति राज्येन, जलयोगेन चित्रवत् ॥ ५६७ ॥ संयमश्रीर्नृपश्रीश्च विद्विषाते परस्परम् । यदेकस्याः प्रवेशेऽन्या, सपजीव पलायते ॥ ५६८ ॥ कृतज्ञत्वेन चेद् भूप !, त्वं प्रत्युपचिकीरसि । आत्मनीने तदा जैने, धर्मे घेहि निजं मनः ॥ ५६९ ॥ मदतस्त्वया प्राग-प्येतदस्ति प्रतिश्रुतम् । उक्तं सत्याप्यतां तत्स्वं, महतां न हि गीर्मृषा ॥ ५७० ॥ अलोलुपत्वं सूरींदो - आलम्भने चौरादिकधातोर्णिजभावे लङिरूपम् १ ऋणोपरि ऋणणार्णम्, ऋणाधिकं ऋणम् २ अमेसरी ३ प्रेम. ४ चेष्टते. ५ अपराधम् ६ स्वीकारात् ७ निंदसि ८ आत्मानम् ९ खद्भतेरमे तत्-राज्यं कियन्मात्रमस्तीत्यर्थः १० चारित्रम् ११ आनहिते. १२ स्वकीयम्.
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy