________________
सर्ग.३
कुमारपालच०
RECORRECRUSSROO
SARDAROSAROSAGAR
नृपं मंत्री, नायं तत्कथनक्षणः । न पारयति यद्देव-स्तं श्रोतुं राज्यलीलया ॥ ५४२ ॥ जगाद सादरं स्वामी, सचिवैतकिमुच्यते । प्राणवाणकरो यो मे, न शृणोमि तमप्यहम् ॥ ५४३ ॥ निर्बधेऽभिदधे सैष, स्तंभतीर्थपुरे पुरा। कर्हि मे भविता ? स्वास्थ्य-मिति देवस्य पृच्छतः॥ ५४४ ॥राज्याप्तिपत्रिकाऽदायि, लेखित्वैकाऽपरा मम । येन तेनेदमावेदि, ज्ञानं श्रीहेमसूरिणा ॥ ५४५॥ युग्मम् ॥ इत्युक्त्वाऽदीदृशन्मंत्री, पत्रीं तां भूभृते तदा । सोऽपि तां वाचयित्वा द्राग्विस्मेरः सूरिमस्मरत् ॥ ५४६॥ ऊचे च सचिवं कीदृक्, सूरीयं ज्ञानमद्भुतम् । प्रत्याययन्मनो यन्मे, राज्याप्तिदिवसेऽद्य च ॥५४७ ॥ स वास्तीत्यनुयुक्तः सन् , जगादोदयनो मुदा । अधुनाऽत्राप्तवानस्ति, तवाशीर्वितितीर्षया ॥ ५४८॥ मंत्री ततस्तदादिष्ट-स्तदुक्तं प्रणिगद्य तत् । हेमाचार्य सहादाय, नृपास्थानीमुपास्थित ॥ ५४९ ॥ दृष्ट्वा सूरींद्रमायांतं, विनयैकावनिर्नृपः । अभ्युत्तस्थौ यथा शुक्ला-पांगो वार्षिकवारिदम् ॥ ५५० ॥ मूर्ते स्वभक्तिप्राग्भार, इव हेमासनेऽद्भुते । निवेश्य तं नमश्चक्रे, विधिवत्स विनेयवत् ॥ ५५१॥ प्रांशुदंतांशुरोचिर्भि-र्दिशो धवलयन्निव । इत्याशीर्वादयामास, भूवासवमथ प्रभुः ॥ ५५२ ॥ न तामस्यः स्फूर्ति दधति न वरं यस्य पुरतः, श्रियस्तैजस्योऽपि त्रिजगदवगाहैकरसिकाः। अचक्षुः संलक्ष्यं परिहृतपथं वाङ्मनसयो-महस्तद्राजंस्ते शमयतु समंतादपि तमः॥ ५५३ ॥ गुर्वस्मरणरूपेण, प्रमादेन ततो नृपः । अपराधीव लज्जावान् , प्रांजलिर्जल्पति स्म तम् ॥ ५५४ ॥ कृतघ्नत्वेन भगव-नहं त्वां प्रति संप्रति । न दर्शयितुमीशोऽस्मि, मुखं वंचकवन्निजम् ॥ ५५५ ॥ तामलियां तथा त्रातः, प्रभुणाऽहं द्विषद्ग्रहात् । आश्वासितश्च
विनयाद्वितीयाधारः २ शुक्लः मांगः-नेत्रप्रान्तभागो यस्य स-मयूर इत्यर्थः. ३ मूर्तिमति. ४ तेजसः ५ प्रभाः. ६ स्तंभतीर्थे.
MSEX
L GAR