________________
COPACABANAISAIRAUGAIRAISHISHIGA
पित्रोः सज्जन भो! वदेः ॥ ५२६ ॥ चणकान् यो मुधाऽदत्त, तस्मै स वटपद्रकम् । कटुकायार्पयत्को हि, नोपकारमं चति ॥ ५२७ ॥ उपकारव्रतस्यास्य, कथमन्यद् व्रतं समम् । इह लोकेऽपि यत्सद्यः, फलत्येव कलैः फलैः॥ ५२८ ॥ नीचस्यापि भवत्युच्चै-रुपकारः फलेग्रहिः । महीयसां कृतज्ञानां, स तु किं प्रणिगद्यते ॥ ५२९ ॥ एवं निजोपकर्तृस्तान्, सच्चके सकलानृपः । हेमाचार्य विमुच्यैकं, धर्मप्राप्त्यंतरायतः॥५३० ॥ अथ कर्णावतीपुर्या, धर्मधुर्यान् प्रमोदयन् । राज्यावाप्तिं कुमारस्य, हेमसूरिः स शुश्रुवान् ॥ ५३१॥ निमित्तोक्तिक्षणे जैन-धर्मेऽहं भक्तिमद्भुताम् । करिष्या-16 मीत्यसौ पूर्व, प्रत्यौषीन्मदग्रतः॥ ५३२॥ स्मरत्येतन्न वेत्यस्य, चित्तजिज्ञासया ततः। व्यहार्षीत्पत्तनं सूरि-मानसं राजहंसवत् ॥५३३॥ युग्मम् ॥ आगत्योदयनामात्यः, संमुखं संघसंयुतः । अत्युत्सवेन सूरींद्रं, पुरमध्यमवीविशत् ॥५३४॥3 पप्रच्छोदयनं सूरि-विजनेऽसौ नृपस्तव । मम स्मरति किं नो वा १, संप्रति प्राप्य वैभवम् ॥ ५३५ ॥ उवाच सचिवः
सर्वा-नुपकर्दन स्वबंधुवत् । उदारः सच्चकारायं, सस्मारापि प्रभुं न तु ॥५३६॥ सूरिः शशंस तर्हि त्वं, ब्रूयाः क्षितिपतिं । बारहः । त्वयाऽद्य नैव स्वप्तव्यं, नव्यराज्ञीगृहे निशि ॥५३७॥ केनोक्तमिति पृच्छेच्चे-प्रातर्जातचमत्कृतिः। अत्याग्रहे तदा
नाम, मम तस्मै निवेदयेः॥ ५३८ ॥ ओमित्यभ्युपगम्यैतां, वाचं सचिवपुंगवः । शंसति स्म विशां पत्ये, सोऽपि चक्रेत तथैव तत् ॥ ५३९ ॥ निशि विधुन्निपातेन, दग्धे तस्मिन्नवे गृहे । मृतायां नव्यपत्न्यां च, चमच्चक्रे महीपतिः ॥ ५४॥ प्रभाते पृष्टवान् भूभृ-मंत्रिन ! केनेदमद्भुतम् । आचख्ये ज्ञानमाचक्ष्व ? । जीवातुमिव तं मम ॥ ५४१॥ व्यजिज्ञप
१ फलल्यविकलैः, प्र.