SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ 3 कुमारपालच० ॥६२॥ धर्मपुत्रोऽथ, भट SARICHARSASARAKASAMA अथ सेवार्थमायातं, कृष्णदेवं रहःस्थितम् । पूर्वसंकेतितैर्मलै-रत्यूर्जस्वलवर्मभिः ॥५१२ ॥ धारयित्वाऽखिलांगानि, मोटयित्वा च संधितः । दृशौ जीवितसर्वस्व-मिवास्याचीकृषत्प्रभुः ॥ ५१३ ॥ युग्मम् ॥ सज्जयित्वा पुनर्देह-माक्रोशंतं मुहुर्मुहुः। उपायनमिव प्रैषी-भाता तं स्वसवेश्मनि ॥ ५१४ ॥राज्यश्रीस्थापनाचार्ये, पूज्ये भग्नीपतित्वतः। कृष्णदेवे|ऽन्धिते तस्मिन् , सामंताः सकलाः परे ॥ ५१५ ॥ पोषितोऽपि पयसा सरीसृप-स्तर्पितोऽपि नवसर्पिषाऽनलः । सत्कृतोऽपि शतधाऽपि दुर्जनः, स्थापितोऽपि न महीपतिर्निजः॥५१६॥ इति सूक्तं स्मरंतोऽन्त-नीतिरीतिविशारदाः। देवेंद्रमिव देवास्तं, चौलुक्यं पर्युपासत ॥ ५१७ ॥ त्रिभिर्विशेषकम् । सिद्धेशधर्मपुत्रोऽथ, भटश्चारभटो बली । चौलुक्या-15 ज्ञामवज्ञाय, भेजेऽर्णोराजभूभुजम् ॥ ५१८ ॥ इत्थं निष्कंटकं राज्यं, कृत्वा देशे समंततः। मूर्ध्नि शेषामिव न्यास्थनिजामाज्ञां महीपतिः ॥ ५१९ ॥ कृतज्ञत्वेन स स्मृत्वा, विधातुं प्रत्युपक्रियाम् । जनैराजूहवत्स्वोप-कर्दस्तान् हालिका, दिकान् ॥ ५२० ॥ न्यस्यांतर्बदरीपत्रं, येनानायि दयालुना। सत्कृत्य भीमसिंह तं, स्वांगरक्षं नृपो व्यधात् ॥ ५२१॥ त्र्यहं बुभुक्षितो मार्गे, यया वद्धा दयाया। अध्यारोपि निजं यान-मभोजि च महादरात् ॥ ५२२ ॥ भग्नीभावेन तां मत्वा, निर्माप्य तिलकं तया । तस्यै देवश्रिये ग्राम, सोऽदात्सत्या हि वाक् सताम् ॥५२३॥ युग्मम् ॥ येनांतरिष्टकापाकं, | क्षिप्त्वा ऽरक्षि स सज्जनः । सामंत्यकारि भूपेन, चित्रकूटाह्वये गिरौ ॥५२४॥ मार्गे सहचरीभूय, यः कष्टं सोढवान् मुहुः । तस्मै बोसरिमित्राय, स ददौ लाटमंडलम् ॥ ५२५ ॥ ऊचे च जागरोद्विग्नौ, यदतं युवां वचः । तत्सत्यं जातमेतत्त्वं, सर्पः. २ धवलकम्. ३ असामन्तः सामन्तः अकारि इति सामंती अकारि, १२० ॥ न्यस्यान ॥ कृतज्ञत्वेन सम्मानिष्कंटकं राज्य,
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy