SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ सर्ग. ३ कुमार नवीचक्रे, स्वयं मूर्खाग्रणीरसौ ॥ ४८१॥ जडोऽभ्युदयमासाघ, निरस्यति गुणोज्वलान् । किमुत्तोऽधिनीरोपो, बहिः पालच० क्षिपति नो मणीन् ॥ ४८२ ॥ अद्याप्यवद्धमूलत्वा-त्तदमुं सुखनिग्रहम् । घातकैर्घातयित्वाऽद्य, नवीनः स्थाप्यते नृपः 18/॥ ४८३॥ यथाऽस्मत्स्थापितत्वेन, सोऽस्मदुक्तं न लंघते । अन्यथाऽयं निकारोऽस्मान् , पीडयिष्यति शल्यवत् ॥४८४॥ ॥६१॥ Fषभिः कुलकम् ॥ अथ ते हंतुमात्मान-मिव भूभृजिघांसया । सांधकारे गृहद्वारे, घातकान्निश्यतिष्ठिपन् ॥४८५॥ अवेत्य कश्चिदाप्तस्त-त्सर्वमूर्वीभृतेऽभ्यधात् । पुण्ये प्रगल्भमाने हि, सेत्सु न स्यादरीप्सितम् ॥ ४८६ ॥ तदैव भूपतिर्भूत्यैमंगयित्वा गृहांतरात् । आनाययद्भटान् शस्त्रो-टांस्तान यमदासवत् ॥ ४८७ ॥ युष्मान् कः प्रजिघाँयेति, चौलुक्ये परिपृच्छति । राजवृद्धकृतं ते त-द्विरुद्धं सर्वमभ्यधुः॥४८८॥ तानाकार्य क्रुधा भूपः, स्वयं स्वीकृतदूषणान् । तैरेव घातयामास, क स्याद्राजद्रुहां शिवम् ॥४८९॥ हंतेहंते महांतं ये, हंतु ते स्युर्महापदः। गिरिं विदारयंतः किं, भग्नदंता न दंतिनः ॥४९०॥ हतेषु तेषु भीतास्तं, परे साधु सिषेविरे । न झुग्रतां विना लोकः, प्रायेण स्याद्वशंवदः॥४९१॥ कृष्णदेवः पुनः श्याल-भावाद्राज्यार्पणादपि । निम्मिमाणोऽनिशं नर्म, तदाऽऽज्ञां मन्यते स्म न ॥४९२॥ सभायांराजपाव्यां च, दुःस्थावस्था पुरातनीम् । स नृपं श्रावयामास, नर्मणा मर्मवन्महः ॥ ४९३ ॥ तस्य ममोविधाऽनन, नर्मणाऽपि महीपतिः। दंभोलिनेव शिखरी, द्नस्तं प्रोचिवान् रहः ॥४९॥ हास्यास्पदं यदप्यस्मि, श्यालभावादह तव । तथाऽप्यसमये तद्धि, सर्वथा ऽश्यति नौचितीम ॥ ४९५॥ यच्च त्वं भाषसे मर्म. सर्वथापि तदप्यसत् । अतः शल्यायते नृणा, यत्त * किमुद्धत्तः, प्र. १ तिरस्कारः. २ सजनेषु-३ प्रेषितवान, ४ घातकैः. ५ इंत ईहते, इतिच्छेदः, ६ हास्यम्. ॥६१॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy