________________
R
कुमारपालच०
॥६
॥
कुमारपाला॥४६० ॥ कृपाणं पाणिना पुन्नाभवनोत्तरम् । संतुष्टाः कृष्णदेवाद्या,
यन् । निःस्थामेव कथं स्थाना, विजेता दुर्जयारिपून् ॥ ४५३ ॥ अर्यमेव यदोजस्वी, महीजानिः प्रशस्यते । तदयं निष्प्रभत्वेन, वैभवं नेदमर्हति ॥४५४॥ ध्यात्वेत्यमात्यमुख्यास्त-मासनादुदतिष्ठिपन् । गुणोऽपि कल्प्यते दोषो, दैवे हि प्रातिकूलिके ॥ ४५५॥ [त्रिभिर्विशेषकम्] । द्वैतीयीकस्ततः स्तवस्त्रश्चंचललोचनः । विवृतांगः शून्य इव, सिंहासनमशिश्रियत्8 ॥४५६॥ आवरितुं न शक्नोति, निजमप्यंगमेककम् । आवरिता कथमयं, सप्तांगं राज्यमूर्जितम् ॥४५७॥ तदयं हृदये शून्य|श्चलाचलविलोचनः । काकवचूतमंजर्या, न योग्यो राज्यसंपदः॥ ४५८ ॥ इति ते राजवीणा-स्तमप्युत्थाप्य तत्क्षणम् । |कुमारपालमादिक्षन् , क्षमापासनमलंकुरु ॥४५९॥ ततःस्कंधद्वयन्यस्त-संव्यानो विकसन्मुखः। प्रतापतापितादित्यः, स्फारा|लंकारभासुरः॥४६०॥ कृपाणं पाणिना धुन्वन् , गृहीत्वोद्धं समीरणम् । स सिंहासनमध्यास्त, साक्षात्सिंह इवोद्धतः ॥ ४६१ ॥ युग्मम् ॥ तच्चेष्टासौष्ठवं तस्य, विभाव्य भुवनोत्तरम् । संतुष्टाः कृष्णदेवाद्या, राज्या)ऽयमितीरिणः ॥४६२ ॥
अथ संवन्नवनव-शंकरे मार्गशीर्षके । तिथौ चतुर्थ्यां श्यामायां वारे पुष्यान्विते रवौ ॥ ४६३ ॥ सर्वग्रहबलोपेते, मीनहा लग्ने शुभे क्षणे । पुरोधसं पुरस्कृत्य, ब्रह्मवद्ब्रह्मपारगम् ॥ ४६४ ॥ कृष्णदेवप्रभृतयः, सामंता मंत्रिणोऽपि च । अभ्यर्षिचंत
तं राज्ये, कुमारं चक्रवर्तिवत् ॥ ४६५ ॥त्रिभिर्विशेषकम् ॥ ततः प्रेमलदेव्याद्या, भगिन्यो भाग्यभासुराः । मूर्त जयमिवोदाम, मांगल्यं तस्य तेनिरे ॥ ४६६ ॥ उपायनानि हस्त्यादी-न्यपादाय सहस्रशः। सामंतास्तं नमश्चक्रु-नेवेंदुमिव संम
निर्बलः, २ अर्यमा-सूर्यः. ३ कल्पते, प्र. ४ द्वितीय एव-खार्थे ईकक्. ५ श्रस्त, प्र. ६ खाम्यमास-सुहृत्-कोश,-राष्ट्र-दुर्ग-बलानि च, इत्यमरः, कस्य| चिन्मतेऽष्टांग, अष्टम-प्रजाः, ७ अतिचपललोचनः, ८ उचारिणः, * ११९९, ९ वेदपारगम्. १० द्वितीयाचंद्रवत्.
otortrag
ANCHORMALAMSASEASE
॥ सर्वग्रहबलोपेते, मीन
॥
६
॥