SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ %%** लीशशरासारै – दुर्वारैराकुलीकृतः । स पलायिष्ट शक्तोऽपि, शंडवद्वारिदोपलैः ॥ ४३८ ॥ हेमपूरुषमादाय, कोशाच्चित्रांगदस्ततः । क्षीरकूपे ददौ झंपां भीतः कुर्यान्न किं जनः १ ॥ ४३९ ॥ शंभलीश भटैस्तस्मिँ - न्नन्विष्टोऽपि सहस्रधा । साधि धानतया स्वर्ण - पुरुषोऽलंभि नैव सः ॥ ४४० ॥ तल्लक्ष्मीसारमादाय तद्राज्ये तत्तनूरुहम् । वाराहगुप्तं न्यस्यागा - |च्छंभलीशो निजं पुरम् ॥ ४४१ ॥ चित्रकूटन गोत्पत्ति - मित्यावेद्य मुदा मुनिः । विरराम स रामाख्यः, कूजित्वा कलंकंठवत् ॥ ४४२ ॥ अथासन्नं प्रभुप्रोक्तं, राज्याप्तिदिवसं विदन् । कुमारः सकुटुंबोऽपि भेजेऽणहिल्लपत्तनम् ॥ ४४३ ॥ तत्र श्रीकृष्णदेवेन, भग्नीकांतेन गौरवात् । नीत्वा स सदनं सम्यकू, सच्चक्रे सपरिच्छदः ॥ ४४४ ॥ भग्या प्रेमलदेव्याऽथ कुमारे स्नपिते स्वयम् । तस्य स्नानजले सस्तो, दुर्गा कृतवरस्वरा ॥ ४४५ ॥ शकुनं तत्तथा प्रेक्ष्य, कश्चिच्छाकुनिकोडन| वीत् । सप्तदिन्या कुमारैत - द्राज्यं भावि तव ध्रुवम् ॥ ४४६ ॥ एवमस्त्विति तद्वाक्य - मूरीकृत्य स कृत्यवित् । विद्वां - समिव सच्चक्रे, तं द्रव्यादिप्रदानतः ॥ ४४७ ॥ तदैव दैवयोगेन, चिरं भुक्त्वा महीमिमाम् । जयसिंहमहीजानि - देव भूयं | समासदत् ॥ ४४८ ॥ इति निःशेषसामंता - मात्यसभ्यैकमत्यतः । उभौ राजसुतावन्यौ, कुमारं तं च सत्तमम् ॥ ४४९ ॥ स्वपितालंकृतान् कृत्वा, दिव्याश्वानधिरोप्य च । अमात्यैः सममानैषीत्, कृष्णदेवो नृपालयम् ॥ ४५० ॥ युग्मम् ॥ एतेषु कोऽस्ति राज्यार्ह, इति सम्यक् परीक्षितुम् । आदिक्षन्मंत्रिमुख्यास्ता - नधिष्ठातुं नृपासनम् ||४५१॥ तत्रैको विनयानम्रः, संयोज्य करपंकजे । नत्वा च कृष्णदेवादीन्, निषसाद नृपासने ॥ ४५२ ॥ विनीतोऽयं कर द्वंद्वं, स्वभृत्येभ्योऽपि योज१ चित्रांगदः २ वषभवत्. ३ करकेः ४ जलकूपे ५ कूपे, ६ देवताऽधिष्ठितत्वात् ७ कोकिलवत् ८ अथ, प्र.
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy