SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ सर्ग.३ कुमार |कुंडांतरे दीप्रं, तं प्रेक्ष्य स्वर्णपूरुषम् । चित्रांगदोऽतिविस्मेर-चेताः सचिवमूचिवान् ॥ ३९४ ॥ अहो ते दीर्घदर्शित्वपालच० महो ते मतिवैभवम् । अहो ते स्वामिभक्तत्व-महो ते सावधानता ॥ ३९५ ॥ मया सह भवानत्र, नायास्यद्यदि पुण्य-18 तवत् । अक्षेप्स्यन्मां तदा योगी, जातवेदसि हव्यवत् ॥ ३९६ ॥ हृणीयमानो भूपोप-लोकनात्सचिवोऽवदत् । देव ! त्वं ॥ ५८॥ सुकृतेनैव, सर्वत्र क्षेमवानसि ॥ ३९७ ॥ अरिमित्रं, वार्धिः स्थलमनलकीलाऽम्बुलहरी, तमस्तेजोऽरण्यं नगरमुरगो दाम भवति । रणः क्रीडास्थानं, विषममृतमस्त्रं सरसिज, विपत्तिः संपत्तिः, स्फुरति सुकृते प्राग्भवकृते ॥ ३९८ ॥ कुंडादादाय तं स्वर्ण-पुरुषं पौरुषाधिकः । भूपतिर्मत्रिणा सार्ध तत्रैवातीतवान्निशाम् ॥ ३९९ ॥ प्रातर्निजगृहं प्राप्तो, नृपस्तं हेमपूरुषम् । |अर्चित्वा स्थापयामास, कोशे स्वे स्वर्णराशिवत् ॥४०॥ संपन्नमभिस्तस्मात्, साक्षात्सिद्धरसादिव । चक्रे चित्रांगदो राज्यं, स्वाराज्यश्रीविजित्वरम् ॥ ४०१॥ कोशरक्षाचिकीः सोऽथ, कृती दुर्गकृते भ्रमन् । एतं चित्रगिरेः पार्थे, कूटाख्यं शैलमैक्षत ॥ ४०२॥ उच्चैः शिलोच्चयेऽमुष्मिन् , मेरोः प्रतिकृताविव । नृपः सुदुर्ग्रहं दुर्ग, लग्नः कारयितुं हठात् ॥ ४०॥ यावन्निष्पाद्यते घने, तावत्पतति तनिशि । षण्मास्येवं गता भूप-स्तथापि स न तिष्ठति ॥४०४॥ अथ कूटगिरिस्वामी, कूटसंज्ञोऽवदत्सुरः। किं ताम्यसि ? क्षितीशात्र, दुर्ग कर्तुं न कोऽप्यलम् ॥४०५॥ चित्रांगदोऽभ्यधादेत-त्प्राणांतेऽपि करोम्यहम् । देवो जगाद यद्येवं, कुरु चित्राद्रिमूर्धनि ॥४०६॥ दद्याः मन्नाम चामुष्य, यथा स्यां रक्षकोऽनिशम् । तद्वाक्ये स्वीकृते राज्ञा, मुदितः सोऽगमत्सुरः॥४०७॥ अभ्रंकषेऽत्र निष्पन्ने, दुर्गे चित्रांगदस्ततः । चित्रकूटेतिनामादात्, १ भमौ. २ स्तवनात्. ३ अमिशिखा. ४ संग्रामः ५ खर (खर्ग ) राज्यश्रीविजित्वरम्. ६ पर्वते. ७ निष्पद्यते, प्र. ८ दुर्गम्, नपुसकेऽपि दुर्गशब्दोऽस्ति. ५८॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy