SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ACCOR माग्रतः। श्रीसिद्धसेनभणिता-मार्यामेतामवाचयत् ॥ ३४८॥ पूर्णे वर्षसहस्रे,शतेऽपि शरदां च नवनवत्यधिके(११९९)। भावी कुमारभूप-स्तव विक्रमराज! तुल्यश्रीः॥ ३४९॥ विमृश्यार्थ मनस्यस्याः, जातराज्याप्तिनिर्णयः, । ज्ञानं सातिशयं | | मेने, जैनेषु स महामतिः ॥३५०॥ स्वकुटुंबं सहादाय, तौ च बोसरिसजनौ । कुमारः प्रस्थितोऽवत्या-श्चित्रकूटाचलं ययौत ॥३५१॥ तत्र श्रीशांतिचैत्यस्थं, मुनि श्रीरामनामकम् । नत्वा स प्रश्नयामास, चित्रकूटनगोद्भवम् ॥३५२॥ यतिर्जगावितः क्रोश-त्रये सुरपुरीसमा । संज्ञया मध्यमाऽप्यासी-त्पुरी श्रीभिरमध्यमा ॥ ३५३ ॥ चित्रितत्रिजगच्चित्तः, पवित्रैश्चरि-18 तैनिजैः। तत्र धान्येकसूत्रामा-ऽभवच्चित्रांगदो नृपः॥३५॥ असदेकमनेकेभ्यो, वैरिभ्यो वितरन् भयम् । विदधे दान-16 शौंडाना-मपि यो विस्मयं हृदि ॥३५५॥ सुमति म तस्यासी-दमात्यः सत्यमंदिरम् । क्षमापलक्ष्मीलतोल्लासे, वारिदामास यन्मतिः ॥३५६॥ आस्थान्यामास्थितं भूपं, सुधर्मायां सुरेंद्रवत् । भूतानंदोऽन्यदा योगी, समागच्छविक्षया ॥ ३५७॥ अद्भुतानि फलान्यग्रे, ढौकयित्वा स कानिचित् । वार्तयित्वा च तं भूपं, क्षणमेकं पुनर्ययौ ॥ ३५८ ॥ फलान्यन्यान्युपादाय, द्वैतीयीकेऽपि सोऽहनि । सुखगोष्ठया कियत्कालं, विलंब्याश्रयमाश्रयत् ॥ ३५९ ॥ फलैर्नवनवैरेष, षण्मासी तमसे-12 वत । नृदेवं देववन्नित्यं, कार्य नोचे च किंचन ॥ ३६०॥ षण्मास्यंते तमप्राक्षी-तुष्टश्चित्रांगदः स्वयम् । त्वं सेवसे| किमर्थ ? मां, स्वार्थमाचक्ष्व कंचन ॥ ३६१ ॥ स महीशं रहस्येवं, स्माह प्राप्तो गुरोर्मया । क्लेशेन महता मंत्रः, स्वर्णपूरुष १ पुण्णे वाससहस्से, सयंमि वरिसाण नवनवइ कलिए । होही कुमरनरिंदो, तुह विक्कमराय ! सारिच्छो॥ २ आर्यायाः, ३ दुर्गों (किलो) त्पत्तिम्,. ४ इंद्रः. ५वारिद इवाचरतीति वारिदति, परोक्षे वारिदामास, ६ स षण्मासीमसेवत, प्र. ७ खप्रयोजनम्. RECALCCASICALCARICA
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy