________________
कुमारपालच०
॥५५॥
'हंसैरिव सरः श्रितम् ॥ ३०४॥ वार्धकेऽपि बलिष्ठेन, 'वयस्थमिव' वर्मणा । विप्रं सविंशतिर्शत"--देश्यमलोकयन् ॥ ३०५ ॥ चतुर्भिः कलापकम् ॥ सप्रश्रयं नमस्कृत्य, ते निविष्टास्तदंतिके । सोऽथापृच्छत् कुतो यूयं ?, किमर्थ वा? समागताः ॥ ३०६ ॥ शीर्षव्यतिकरं ते तं, सर्वमावेद्य मूलतः । किं वाच्यमस्य ? ब्रूहि त्व-मित्यपृच्छंस्तमुत्सुका॥३०७॥ बाहुँश्रुत्येन निश्चित्य, तद्रहस्यं विरस्य सः । बभाण भुज्यतां पूर्व, वक्ष्येऽमुष्योत्तरं ततः॥ ३०८ ॥ भुजिक्रियोट्वं तत्तेषु, प्रश्नयत्सु द्विजातिषु । वृद्धोऽभ्यधत्त वक्ष्यामि, परं कुरुत मद्गिरम् ॥ ३०९॥ वस्तु तत्किंचिदादद्ध्वं, शुद्ध्येन्मार्गव्ययो
यतः। आदद्महे किमित्युक्तः, स तैर्भूयो बभाण तान् ॥ ३१० ॥ कट्यामारोप्य गृह्णीध्वं भषणांश्चतुरो लघून् । दुर्लभत्वादद्भवद्देशे, लप्स्यतेऽमी घनं धनम् ॥ ३११ ॥ लोलुपत्वेन तैर्विप्रै-स्तदादेशे तथा कृते । स्मयमानः स वक्ति स्म, मारवः
सारवाक्क्रमः ॥ ३१२ ॥ श्वानगर्दभचांडाल-मद्यभांडरजस्वलाः । देवार्चकं च संस्पृश्य, संचेलः स्नानमाचरेत् ॥३१३॥ इत्यन्येषामपि नृणां, श्वानस्पर्शोऽपि वारितः । यूयं द्विजाः कथममू-न्यवीविशत वर्मणि ॥ ३१४ ॥ भवदादेशतो लोभा-दित्युक्ते तैर्जरजगौ । यद्येवं तर्हि लोभेन, जगन्मजंत्यघांबुधौ ॥ ३१५ ॥ यन्नीचाश्रयणं, यदुग्रभुजगव्याघ्र द्विपा| दिग्रहो, यत्पाथोधिविगाहनं, गिरिमहाकांतारचारोऽपि यत् । यन्मातापितृबांधवादिहननं, चौर्यादिदुष्कर्म य-त्तल्लोभस्य गुणोघमेघपवनस्यात्यूंर्जितं स्फूर्जितम् ॥ ३१६ ॥ क्रोधादेर्जनको लोभो, लोभः सर्वोपदास्पदम् । दोषाणामाकरो लोभो,
१ सविनयम्, २ अर्थः-प्रयोजनम्, ३ बुडतीति वचनस्य ४ बहुश्रुतत्वेन. ५ खाद्य-ज्ञात्वा इत्यर्थः ६ हसन् सन्, ७ देवार्चकमिति-देवलक-"देवकोशोपजीवी च नाना देवलको भवेत्" इत्युक्तं विप्रं. ८ सवस्त्रः. ९ मन्चत्यथांबुधौ, प्र.१० पराक्रम्.
॥५५॥