________________
नामपि यो मान्य-श्चित्रं सन्मानदानतः ॥ २८९ ॥ यस्य कौक्षेयकांभोदे, धारापातं वितन्वति । हंसा इव द्विषोऽनेशन् , | कांदिशीका दिशोदिशम् ॥२९०॥ कौतुकात्कारयामास, स तटाकमिदं महत् । मानसस्य प्रतिच्छंद-मिव भांसाऽम्भसापि यत्॥२९१ ॥ अनाजमध्यतोऽन्येद्युः, शिरः कुंडलमंडितम् । निर्गत्य बुडतीत्युच्चै-स्त्रिरुदीर्य ममज तत् ॥२९२ ॥ नित्यमित्यभिधायैव, तस्मिन् याति जनाननात् । तन्मत्वा स्वयमायासी-भृजानिर्मकरध्वजः ॥ २९३ ॥ अरिष्टवत्स तद् दृष्ट्वा, भयभ्रांतमना मनाक् । विद्वत्तमान् समाकार्य, किमेतदिति पृष्टवान् ॥ २९४ ॥ ते सर्वे वाङ्मयांभोधि-पारीणधिषणा अपि । न किंचन विदांचक्रु-स्तस्य तत्त्वं जडा इव ॥२९५॥ तानूचे नृपतिः कोपा-द्रे मूर्खा ! द्रविणं मम । दारवेणैव खड्ड्रेन, भुंग्ध्वे वित्थ न किंचन ॥ २९६ ॥ इंद्रनीलधिया यूयं, काचा एव मयाऽऽदृताः। यदेकमपि संदेहं, न भक्तुं प्रभविष्णवः॥ २९७ ॥ अस्योत्तरं प्रदास्याम–श्चतुर्मास्येति तं नृपम् । सांत्वयित्वा मिलित्वा च, मंत्रयांचक्रिरेऽथ ते ॥२९८॥ | “यदेकः स्थविरो वेत्ति, न तत्तरुणकोटयः" । इति प्रसिद्धवर्षीयां-स्तत्त्वमेतस्य पृच्छ्यते ॥ २९९ ॥ वर्षीयांसः पुनः प्रायः, श्रूयंते मरुमंडले । गत्वा तस्मादितो विप्राः!, मारवः कोऽपि पृश्यताम् ॥३००॥ पोलोच्येति चत्वारो, ब्राह्मणाः प्रस्थिता इतः। प्रपन्ना मरुदेशं तं, कार्यमिष्टं नृणां ननु ॥ ३०१॥ [त्रिभिर्विशेषकम् । तत्रत्ये विक्रमपुरे, बहुभिर्बुद्धिलिप्सुमिः। सेव्यमानं समीपस्थै-राचार्यमिव शैक्षकैः ॥ ३०२॥ वहतं काससंकाशा-नधिमूर्ध शिरोरुहान् । अमानेनान्तरूञप्तान , मूर्तान् बुद्धिभरानिव ॥ ३०३ ॥ शंतन्यशीतिषष्ट्यष्टा-त्रिंशंदादिशरन्मितैः । अनेकैः पुत्रपौत्रायै
१ कान्त्या-शोभया, २ अतिशयेन वृद्धः-( वृद्ध-ईयसुन् वर्षादेशः ) वर्षीयान्. ३ तत्र ते, प्र,
RESOCUPACARE
क.पा.च.१०