SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ कुमारपालच० ॥ ५२ ॥ पतिरयं किं ? रचयिता ॥ २१३ ॥ त्वया प्राणांतमादृत्य, गरुडाच्छंखचूडवत् । जीमूतवाहनेनेव, वातोऽहं संकटादितः ॥ २१४ ॥ दयामयो भवद्धर्मः श्रुत एवाभवत्पुरा । अनुभूतोऽधुना सोऽयं मया मज्जीवितावनात् ॥ २१५ ॥ ये सुखे प्युपकुर्वति, तेऽपि संप्रति पंचषाः । यस्तु प्राणव्यये सत्त्व - मेकः स त्वद्वदग्रणीः ॥ २१६ ॥ भक्तोऽभवं पुराप्ययै र्भावत्कैभूरिभिर्गुणैः । क्रीतो जीवितदानेन, दास एवास्मि संप्रति ॥ २१७ ॥ निमित्तकथनात् पूर्वं, राज्यदानं प्रतिश्रुतम् । इदानीं जीवितमपि त्वदर्थं भवतान्मम ॥ २९८ ॥ इत्यादि निगदंतं तं कुमारं सूरिरालपत् । पश्चाज् ज्ञायिष्यते सर्वे, किमिदानीं बहूक्तिभिः ॥ २१९ ॥ अमात्योदयनात्तस्मै, दापयित्वोरुशंबलम् । निशायाः पश्चिमे यामे, प्रेषयामास तं प्रभुः ॥ २२० ॥ स क्रामन् वसुधाच, वटपद्रपुरं गतः । क्षुधार्त्तः कटुकाख्यस्य, वाणिजस्यापणं ययौ ॥ २२१ ॥ चणकांस्तं ययाचे च, निगद्यैकं विशोषकम् । दत्त्वा तान् वाणिजोऽभाणीद्, द्रविणं दीयतां मम ॥ २२२ ॥ तेन कौक्षेय के मुक्ते, ग्रहणे तं धनोज्झितम् । निश्चित्य कटुकः प्रोचे, मांगल्येऽमी भवंतु ते ॥ २२३ || तन्नामादि परिज्ञाय, पुनर्भूत्वा जटाधरः । इतस्ततो भ्रमन्नाप, भृगुकच्छाह्वयं पुरम् ॥ २२४ ॥ तत्रैकः प्रार्थितस्तेन, मारवः शाकुनोत्तमः । चिन्त्यतां शकुनं किंचिद्भविता कर्हि मे शुभम् ? ॥ २२५ ॥ प्रातरेव बहिर्गत्वा, शकुनज्ञस्तदन्वितः । दुर्गामाह्वानयामास, निक्षिपन्मंत्रिताक्षतान् ॥ २२६॥ तदैव परिपुष्टांगी, श्यामाऽऽस्यस्वीकृताशना । मुनिसुव्रतनाथस्य, प्रासादमधिर्तस्थुषी ॥ २२७ ॥ विकस्वरं स्वरद्वंद्वं", चकारामलसारके । स्वरत्त्रयं च कलशे, दंडे स्वरचतुष्टयम् ॥ २२८ ॥ युग्मम् ॥ ध्यात्वा तं शाकुनः प्रोचे, श्यामायाश्चै१ लौकिकशास्त्रप्रसिद्धः शंखचूडनामकनागो यथा जीमूतवाहनेन राज्ञा गरुडात् त्रातस्तथा २ मया स्वीकृतम् ३ खने. ४ उपविष्टा सती. ५ द्वयम्. सर्ग. ३ ॥ ५२ ॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy