SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ कुमार र्ययाऽनायौं, नयेथे किं निशीथिनीम् ॥१५१॥ बोसरे ! किमसौ भूभृद्-भूत्वा ते लाटमंडलम् । दाता ? सजन ! तुभ्यं पालच० किं, चित्रकूटस्य पट्टिकाम् ॥ १५२ ॥ युवां न स्वपितं कस्मा–निश्चिंतौ नरनाथवत् । अस्त्येतस्येव कर्तव्यो, मंत्रः किं? युवयोरपि ॥ १५३ ॥ तद्वाक्यमित्थमाकर्ण्य, शकुनग्रंथिमंचले । बध्वा च भिन्नमर्मेव, कुमारो ध्यातवान् हृदि ॥१५४॥ ॥५०॥ दारिद्यमेव दौर्भाग्य, देहिनां यदधिष्ठितः । जल्पन्नपि जनोऽन्येषां, भवत्यरिरिवाप्रियः॥ १५५ ॥ गुणज्ञोऽपि कृतज्ञो|ऽपि, कुलीनोऽपि महानपि । प्रियंवदोऽपि दक्षोऽपि, लोकंप्रीणो न निर्धनः ॥१५६॥ सज्जनेन सहावंती, कुटुंबं स्वं प्रहित्य सः । स्वेन मूर्त्यतरेणेव, समं बोसरिणाऽचलत् ॥ १५७ ॥ स भ्राम्यन् प्रथमे घने, क्वाप्यनासादिताशनः। द्वितीये दिनतारुण्ये, ग्राम कंचित्समासदत् ॥१५८॥ क्षुधितस्तृषितश्चोचे, चौलुक्यो बोसरि द्विजम् । उपायश्चिंत्यतां कश्चि-द्यथा संपद्यतेऽशनम् ॥१५९॥ द्विजो जजल्प जननी, भोजनं मे प्रदास्यति । सोऽपृच्छत् क्वास्ति ? सा तत्र, भिवेत्यवदत् सुहृत् ॥१६०॥ सर्वत्र सुलभाऽभीष्ट-भोजनादिप्रदायिनी । भिक्षाचराणां भिक्षैव, जननी राजते नवा ॥१६१ ॥ इत्युदीर्य स्फुरद्धैर्यो, द्विजो ग्रामं प्रविश्य तम् । करंभनिभृतं कुंभं, बहीं भिक्षां च लब्धवान् ॥१६२॥ वस्त्रेण कुंभं संगोप्य, तस्मै मिक्षा प्रदश्य च । तावुभावपि तां भुक्त्वा, सुखं सुषुपतुर्मठे ॥ १६३ ॥ कुमारेऽथ द्विषद्भीत्या, कूटनिद्रामुपेयुषि । करंभ कुंभतो लात्वा, द्विजो भोक्तुं प्रचक्रमे ॥१६४ ॥ चौलुक्यस्तं तथाऽऽलोक्य, दध्यौ हा धिगिमं द्विजम् । यः संगोपाय्य || मत्तोऽपि, छन्नं भुक्तेऽतिरंकवत् ॥ १६५ ॥ यद्वा विप्राः प्रकृत्यैव, भुक्तेस्तृप्यंति जातु न । अतःस्वार्थमसौ छन्न-मिदम १ काऽस्ति. प्र. २ नवीना अपूर्वा. SAHASRASANSAR ॥५०॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy