SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ -वेष्टितांगोऽतिकटमलब्ध्वा च, न्यता॥१४२॥ विश्वाससमानता राईभटैः पूर्वमायातै-स्तत्र दृष्ट्वा तमागतम् । कुमारोऽत्रागतोऽस्तीति, स्वनाथाय न्यवेद्यत ॥ १३५ ॥ जिघातयिषया तस्य, प्रहितं सिद्धभूभुजा । सैन्यं तत्र समायासीद्-धूलिच्छन्नार्कदीधिति ॥ १३६ ॥ तस्यां पुर्या चतुर्दिा, वेष्टि-12 तायां द्विषटैः । शशवत् श्वानमंडल्यां, सोऽभून्नंष्टुमनीश्वरः ॥ १३७ ॥ पचंतमिष्टका दृष्ट्वा, कुलालं सज्जनाह्वयम् । कुमारोऽर्थितवानेवं, त्रायस्वात्र निवेश्य माम् ॥ १३८ ॥ सज्जनः सज्जनत्वाय, स्पृहयालुर्निधानवत् । इष्टकापाकमध्ये तं, निक्षिप्यास्थात्तदंतिके ॥ १३९ ॥ समंतादिष्टकानातै-र्वेष्टितांगोऽतिकष्टभृत् । निरुच्छासतया सोऽभू-तत्र जीवन्मृतो-11 पमः॥ १४० ॥ समस्तायां दधिस्थल्यां, चैत्याराममठेषु च । अन्विष्य तमलब्ध्वा च, न्यवृतत्सिद्धराड्बलम् ॥ १४१॥ ततः कृष्ट्वा कुमारं तं, वेश्मानीय च सज्जनः । स्नपयित्वाऽशनं रम्यं, भोजयामास मित्रवत् ॥१४२॥ विश्वाससद्माऽस्तच्छद्मा, द्वितीयमिव जीवितम् । समगस्त कुमारस्य, वयस्यस्तत्र बोसरिः ॥ १४३ ॥ आसयित्वा निशीथिन्यां, सज्जनं तं |च बोसरिम् । कृतज्ञतोचितां वाचं, कुमारः प्रोचिवानिति ॥ १४४ ॥ मृत्योरिवास्माद् द्विट्सैन्या-त्त्वया सज्जन ! रक्षता। |'तातेनेव' पुनर्जन्म, मह्यं संप्रत्यदीयत ॥ १४५ ॥ द्वावेव पुरुषौ लोके, धरणीधरणोडुरौ । उपकर्ता कृतज्ञश्च, शेषास्त - द्वारकारणम् ॥ १४६ ॥ केचिन्नाम्ना गुणैः केचिद्, भूयांसः संति सज्जनाः। द्विधा पुनस्त्वमेवैकः, सज्जनोऽस्यधुना ननु ॥ १४७ ॥ गूर्जरेंद्रवदद्यापि, दैवं मे प्रातिकूलिकम् । प्राणप्रणाशकं क्लेशं, यद्ददाति पदे पदे ॥ १४८ ॥ तत्कुटुंब-द मितोऽवंती, सजन! त्वं नयस्व मे । अहं तु सुहृदानेन, युक्तो देशांतरं श्रये ॥ १४९॥ इति मंत्रयतस्तस्य, खाट्कारादिव] वाक्यतः । सज्जनांबाजनकयो-निद्राऽनेशत्तमा तदा ॥ १५० ॥ तौ रात्रिजागरोद्विग्नौ, द्विष्टाविव जजल्पतुः । मुधा जाग-18 ४॥ मृत्योरियाधरणोद्धरौ । उपमका, सजनानकुटुंब-18
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy