SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ कुमारपालच० ॥ ४९ ॥ भद्राकृत्य जटाः सर्वा, वेषांतरधरस्ततः । संगंतुं स्वपरीवारं स प्रतस्थे दधिस्थलीम् ॥ १२१ ॥ पथि गच्छंस्तरुच्छाये, स स्थितः क्वाप्यलोकत । आकर्षतं मुखेनाखु, मुद्रां रूप्यमय बिलात् ॥ १२२ ॥ आकर्षत्येष कियती - रिति यावत्स पश्यति । मूषकस्तावदाकार्षीन्मुद्राणामेकविंशतिम् ॥ १२३ ॥ हर्षात्तदर्शनोत्पन्ना - दूध्वींभूय मनाग्मुहुः । तमाखुं प्रेक्ष्य नृत्यंतं कुमारः स व्यचारयत् ॥ १२४ ॥ नो भोगो, न गृहादिकार्यकरणं, नो राजदेयं किम-प्यन्यस्यापि न सत्कृतिर्न सुकृतं, सत्तीर्थयात्रादिकम् । यद् गृहंति तथापि लोलुपधियः सूच्यांननाद्या धनं, तन्मन्ये भुवनैकमोहनमहो नास्मात्परं किंचन ॥ १२५ ॥ आसित्वा च शयित्वा च, मुद्राणामुपरि क्षणम् । एकां चादाय तन्मध्या - दुन्दुरुर्बिलमाविशत् | ॥ १२६ ॥ शेषा मुद्राः समादाय, कुमारे निभृते सति । अप्रेक्ष्य ताः पुरः सद्यो, विपेदे मूषकोऽर्तिभाक् ॥ १२७ ॥ विपन्नं तं तथा प्रेक्ष्य, किमकारि मया हृहा । सुचिरं परितप्येति, कुमारः प्रस्थितः पुरः ॥ १२८ ॥ त्रिदिनीं भोजनाभावात्, क्षामकुक्षिस्तपस्विवत् । अतुच्छमूर्च्छया मील - न्नयनः सोऽहिदष्टवत् ॥ १२९ ॥ श्वशुरावासतो वेश्म, प्रयांत्या पैतृकं पथि । रथाधिरूढया वध्वा, प्रेक्षामासे कयाचन ॥ १३०॥ युग्मम् । तं तथा दुःस्थमालोक्य, दयालुहृदया सती । भ्रातृवात्सल्यमुच्छाल्य, स्वं रथं साध्यरूरुहत् ॥ १३१ ॥ कर्पूरपूर सौरभ्य - शुभं शालिकरंभकम् । अभोजयच्च दौःस्थ्येऽपि, दैवं चिंतापरं ध्रुवम् ॥ १३२ ॥ उदुंबराभिधे ग्रामे देवसिंहतनूरुहाम् । नाम्ना देवश्रियं तां स्त्रीं ज्ञात्वा स्वस्योपकारिणीम् ॥ १३३ ॥ मम राज्यक्षणे भग्नि ! कर्तव्यस्तिलकस्त्वया । इत्युदीर्य कुमारोऽगा-च्छ्रिया स्थूलां दधिस्थलीम् ॥ युग्मम् ॥ १३४॥ १ मीलितुम् २ मूषकाद्याः ३ गुप्ते जाते. सर्ग. ३ ॥ ४९ ॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy