________________
-CCIRCULOUSESSMARCRA
स दृग्द्वंद्व, निमील्य मृतवस्थितः ॥ १०५॥ तावत्ससैन्यः सेनानी-स्तत्पदन्यासदर्शनात् । तं प्रदेशं तमन्वागा-जीवं स्वकृतकर्मवत् ॥ १०६ ॥ तदग्रतः पदं तस्या-पश्यन् क्रुद्धश्चमूपतिः। त्रिनेत्र इव दुष्प्रेक्षा, प्रश्नयामास हालिकम्॥१०७॥ | रे त्वयाऽत्र युवा कश्चि-त्पीवरांसो महाभुजः । जटी गच्छन् पथाऽनेन, प्रेक्षांचक्रे न वा वद ॥ १०८॥ स प्रोचे बदरीभ्योऽहं, पत्राण्येतानि पातयन् । अद्राक्षं नैव तादृक्षं, कंचिद्व्यग्रः स्वकर्मणा ॥१०९॥ ततः प्रेष्य चतुर्दिक्षु, स सैन्यांस्तं निरीक्षितुम् । बंभ्रमीति स्म तद्देशे, भवे जीव इव स्वयम् ॥११०॥ भ्रम भ्रमं समंतात्ते, श्रांताः सर्वेऽपि सैनिकाः। सेनान्ये 8 कथयामासु-न प्राप्तः क्वाप्यसाविति ॥१११॥ व्यावृत्त्याथ चमूनाथो, भीत्या स्तेन इवातुरः । सर्वमुर्वीभृतेऽशंस-त्सोऽ प्यखिद्यत निर्भरम् ॥११२ ॥ प्रवृत्तिमस्य यः कश्चि-दानेता तस्य वांछितम् । धनं दाताऽहमित्युक्त्वा प्रैषी भूपोऽभितश्वरान् ॥ ११३ ॥ इतो नृपबले तस्मि-निवृत्ते पत्रमध्यतः। राव्यां प्रहरमाच्यां तं, हालिको निरकाशयत् ॥११४॥ | कंटकक्षतसर्वांग-क्षरद्बुघिरधोरणिः। द्रवद्धातुरसाश्लिष्ट-शैलवत्स तदाऽशुभत् ॥११५॥तदोन्मील्य हगंभोजे,जीवलोकं विलोकयन् । स शूनोन्मुक्तपशुवत्, स्वं जीवंतममन्यत ॥ ११६॥ कुमारो हालिकं प्रोचे, स्वस्य जीवातुमातुरः। भवत्सहायकादस्मि छुटितोऽद्य द्विषद्बलात् ॥ ११७ ॥ रक्षित्वा मामितः कृच्छ्रात, किं नैवोपकृतं त्वया । उपकारेषु यन्मुख्यं, प्राणिनः प्राणरक्षणम् ॥ ११८ ॥ जीवदातुर्भवतोऽह-मनृणः स्यां न यद्यपि । तथाप्युपकरिष्यामि, समये त्वां स्वबंधुवत् ॥ ११९ ॥ इत्युक्त्वा भीमसिंहेति-संज्ञां तस्यावधार्य च । कुमारः स कृतज्ञाना-मग्रणीस्तं विसृष्टवान् ॥१२०॥
१ पुनः पुनरतिशयेन वा भाम्यति. २ प्राणिवधस्थानोन्मुक्तपशुवत्. ३ जीवनौषधि, जीवस्यमातुरे. प्र. ४ भवधाय च. प्र.
भवतोऽहमनमामितः कृच्छात,
भीमसिंहेति
कृ.पा.च.९