________________
कुमारपालच.
॥४८॥
द्विबुभुत्सया । ऊ रेखादिभिश्चिहै, कुमारं ज्ञातवान्नुपः ॥१०॥ दृष्ट्याऽतिक्रूरया पश्यन् , काश्यपीशस्तदिंगितैः । विदांचक्रे कुमारेण, ज्ञातवानेष मामिति ॥ ९१ ॥ घातयिष्यामि भुक्त्यूई-मिति ध्यायति भूधबे । भुक्त्वा पलाय्य यामीत्थं, ध्यायन् सोऽत्तुं निषेदिवान् ॥ ९२॥ धौतपोतसमाकृष्टयै, कोशावासं निते नृपे । भुक्वाऽनेशत्कुमारो दाग , वांतिव्याजेन तद्गृहात् ॥ ९३ ॥ कोशागारान्नृपोऽभ्येत्य, जटिभ्यः सिचान् ददत् । तमप्रेक्ष्य क्रुद्धाध्मातः, सेनान्यं सहसाऽऽदिशत् ॥ ९४ ॥ इतः कुमारो नंष्ट्वाऽगा-तं जीवंतमिहानय । नो चेत्त्वां तत्पदे नेष्ये, सद्यः कीनाशदासताम् ॥ ९५ ॥ स्वाम्यादेशात् स सेनानीः, ससैन्यः समवर्तिवत् । आत्तां कुमारपालेन, दिशं दैववशाद्ययौ ॥ ९६॥ भूयोभिरिव पेक्षींद्रवेगवातातिपातिभिः। गच्छंस्तुरंगमैः प्राप, तत्पृष्ठं स चमूपतिः॥९७ ॥ कुमारोऽपि रजःपूरं, हयानां हेषितान्यपि । दृष्ट्वा श्रुत्वा च वेत्ति स्म, पृष्ठे सैन्यसमागमम् ॥९८॥ संभ्रांतः प्रेक्षते यावत्, स पश्चात्तावदक्षत । उद्धेलमिव पाथोधि, सैन्यमायांतमंतिकम् ॥ ९९ ॥ किं करोमि ? क्व गच्छामि ? प्रविशामि व? वेति सः । आकुलोऽभूत्तदालोका-मार्यमाण इव स्वतः॥ १०॥ त्रस्तैणवद्दिशः पश्यन् , सोऽपश्यद्बदरीवणे । प्राग् राशीकृततत्पत्र-जालं हालिकमेककम् ॥ १०१॥ कुमारो हालिकं स्माह, पृष्ठतो नृपसैनिकाः । निर्मतुं हंत मां हेतु-मायांति यमदूतबत् ॥ १०२ ॥ तदात्य दयालुत्वं, |क्षिप्त्वाऽस्यां पत्रसंहती । त्रायस्व मां महत्पुण्य, भावि ते तापसावनात् ॥१०३॥ श्रुत्वा तत्सकृपः सोऽपि, मा स्म भैपीरिति ब्रुवन् । क्षिप्त्वा तं तत्र पार्वेऽस्था-दातुरे को हि नोपकृत् ॥१०४॥ उपरिष्टादधस्ताच्च, कंटकाप्रैररुंतुदैः । दूयमानः | शत्रु ज्ञातुमिच्छया. २ वस्त्राणि. ३ यमदासताम्. ४ यमवत्. ५ गरहेः, रेवतैरिति प्रत्यंतरे. ६ मर्मपीडका,
CUSSSSS
CUCCESS
॥४८॥