________________
Horrororg
निजकलजपातेन तदपि ॥७४॥ रिपवंति परे किंचि-त्प्रतिपद्यैव कारणम् । दैववत्तद्विनैवायं, सिद्धराजो दुराशयः॥७५॥ यावदेष स्फुरद्वेषो, न घातयति मामपि । तावत् परिच्छदं मुक्त्वा, क्वापि त्राये स्वजीवितम् ।। ७६ ॥ विमृश्येति कुमा-1 रोऽगाद्-गूढमंत्रविधित्सया । 'बंधोरिव' स्वसृपतेः, कृष्णदेवस्य सन्निधिम् ॥ ७७ ॥ अभिप्रायं प्रकाश्य स्व-मिदानीं। करवाणि किं । इति पृष्टस्तमाचष्ट, कृष्णदेवः पटिष्ठधीः॥ ७८ ॥ विधी वक्र स्थिते मूर्भि, मन्ये सोऽपि महेश्वरः।। भिक्षयाऽऽत्मभरिर्जज्ञे, का कथाऽन्यस्य देहिनः॥ ७९ ॥ प्रसीदति विधिर्याव-त्तावत्स्वीयं परिच्छदम् । धीमन्मुक्त्वा दधिस्थल्यां, त्वं देशांतरमाश्रय ॥ ८०॥ प्रभाकरोऽपि निस्तेजाः, श्रित्वा देशांतरं निशि । प्रातरोजायमानः सन् , पुनः स्वं पदमश्नुते ॥ ८१॥ अत्रत्यं राजसूत्रं त्वां, ज्ञापयिष्याम्यहं चरैः । वेषांतरेण त्वं भ्रांत्वा, नयस्व कतिचित्समाः ॥२॥ ततो मुक्त्वा दधिस्थल्यां, स्वीयां भोपलदेप्रियाम् । भ्रात्राचं परिवारं च, कुमारो निरगान्निशि ॥८३॥ जटाधरत्वमाश्रित्य, स्वं कुत्राप्यप्रकाशयन् । धूर्तवत्सोऽभ्रमद् भूमौ, कौतुकान्यवलोकयन् ॥ ८४॥ वधाय मृगयित्वा त-मलब्ध्वा चाथ सिद्धराट् । भटानादिष्टवान् ज्ञाप्यः,कुमारोऽत्रागतो मम ॥८५॥ कालं कियंतं स भ्रांत्वा, परिव्राजकमध्यगः । राज्यस्वरूपं जिज्ञासुः, श्रितोऽणहिल्लपत्तनम् ॥८६॥ राजकीयैर्भटैक्ष्यिा -दुपलक्ष्य सपद्यपि । रिपुस्तेऽत्रागतोऽस्तीति, न्यवेद्यत महीभृते ॥ ८७॥ तद्वधोपायमाध्याय, स्वपितृश्राद्धवासरे। सर्वान्निमंत्रयामास, जटिलान् कुटिलो नृपः॥ ८८॥ कुमारोऽपि समायासी-जटाधारी तदंतरे । सैद्धराजै टैधूर्ते-आतोऽस्मीत्यविदन् हृदि ॥ ८९॥ एकैकशः क्रमौ तेषां, क्षालयन् |
समीपम्. २ चंद्रे-पक्षे-भाग्ये. ३ वर्षाणि. ४ विचिन्त्य.
MORECARENCIEMALEARCC
ia