SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ सर्ग कुमारपालच० ४ ॥४७॥ ॥ ५९॥ नत्वा व्यजिज्ञपद् भूपो, वार्धकं मे समागतम् । परं नैकोऽप्यभूत् पुत्रः, स्ववंशे यो ध्वजायते ॥ ६० ॥ देव ! त्वत्सेवकस्यापि, या ममेयमपुत्रता । सुरद्रुमाश्रितस्यापि, पुंसः सा सानहीनता ॥ ६१॥ सद्यः प्रसद्य तद्देहि, मह्यमकं तनूरुहम् । तराविव लता यत्र, राज्यश्रीरवतिष्ठते ॥६२ ॥ ध्यात्वा सोमेश्वरोऽवोच-त्तव नास्त्येव संततिः। राज्याहस्तु पुराऽप्यस्ति, कुमारः स्फारविक्रमः॥६शापुनः प्रोचे नृपोदीन-स्त्वं श्रुप्तोऽभीष्टदायकः। दत्से न पुत्रमप्येकं, कीदृक् तेऽभीष्टदातृता ? ॥ ६४ ॥ पुत्राप्तियोग्यता नास्ति, तवाहं करवै किमु ? । तामंतरेण निर्मातुं, न कोऽपि किमपि क्षमः ॥६५॥ इत्युक्त्वाऽन्तर्हिते देवे, सिद्धेशः खेदमेदुरः। स्वं निंदस्तनयाप्राप्त्या, निजमाजग्मिवान् पुरम् ॥६६॥ ततो देवीनिमित्तज्ञदेवादेशैविशांपतिः । कुमारपालं राज्याई, मत्वा दिद्वेष तं प्रति ॥ ६७ ॥ पित्रादीन् घातयित्वा तं, घातयामीति बद्धधीः। अघातयत् त्रिभुवन-पालं स प्रेष्य घातकान् ॥ ६८॥ औद्धदेहिकमाधाय, पितुस्तद्घातकारणम् । कुमारो राजवर्गीणान् , प्रवीणान् पृष्टवान् रहः॥ ६९ ॥ केनापि परमाप्तेन, घातहेतौ निवेदिते । चिंतयामास चित्तेऽसौ, निर्विण्णात्मा मुनीशवत् ॥ ७० ॥ धिग् राज्यं यत्कृते मूढे-वीरभोगीणबाहवः । पितृभ्रातृतनूजाद्या, विध्वंस्यंते विरोधिवत् ॥७१॥ ये श्रियं शाश्वती कतु-मीहते बंधुघाततः। वल्लीमल्लासयंते ते, दीव्यद्दावाग्नियोगतः॥७२॥ वरं दोस्थ्य, वरं भक्षं, वरं प्राणव्ययोऽपि च । न तु श्रियः स्वकुल्यानां, घातसंजातपातकाः॥७३॥ अधःपातोऽवश्यं भवति गगनानादिव येतो, महान क्लेशो यस्मिन् विलसति 'युधीव' प्रतिपदम् । न यत्स्थैर्य योषिन्मन इव' निधत्ते क्षितिधवा, बुभुक्षेते राज्य * भोजनराहित्यम्. १ वीराणामुचितः भोगः-वीरभोगस्तस्मै हिताः-वीरभोगीणाः ईदृशाः बाहवो येषां ते. २ राज्यातू. ३ राज्ये. ४ राज्यम्. ५ भोक्तुमिच्छन्ति. ॥४७॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy