________________
वंबा, देवतेत्यनुयुज्यताम् । भविता मे सुतो नो वा, मत्पश्चात् कश्च भूपतिः॥४५॥ ततस्तेनेति विज्ञप्तः, सूरिस्त्रिभिरुपोषितैः । आराध्याऽम्बां तदादिष्ट-माचष्टेति महीभृतम् ॥४६॥ अपत्यं नास्ति ते देव!, कृतैरौपयिकैरपि । यस्तु त्वामनु भूमीभुगू, भावी तमवधारय ॥ ४७ ॥ कर्णदेवांगजक्षेम-राजपुत्रः पवित्रधीः । देवप्रसाद इत्यासी-दधिस्थल्यां कृतस्थितिः॥४८॥ तत्पुत्रोऽस्ति त्रिभुवन-पालः सत्त्वैकसेवधिः । यद्दोविध्यस्थले शौर्य-गजः संक्रीडतेऽनिशम् ॥४९॥ संति तत्तनुजन्मानो-मानोदात्ततमाशयाः । श्रीकुमारमहीपाल-कीर्तिपाला इति त्रयः॥५०॥ कुमारपालस्त्वद्राज्ये, भविता विश्वविश्रुतः । यः संप्रेतिरिवावन्यां, जैन धर्म तनिष्यति ॥५१॥ इति श्रीसूरिवाक्येन, प्रॉसेनेव हतो हृदि । क्षमापः प्राप संताप-मवाङम(मा)नसमोचरम् ॥५२॥ ततो यात्रापवित्रात्मा, श्रीगूर्जरधरेश्वरः । श्रीहेमसूरिणा सार्ध, राजधानी | निजां ययौ ॥५३॥ अथांबादेशसंवाद-चिकीः श्रीकर्णनंदनः । पुत्राप्तिंभाविभूपं च, पप्रच्छ गणकानिमान् ॥५४॥ तेऽपि तात्कालिकं लग्न-तत्त्वं वित्त्वा तदुत्तरम् । देव्यादेशवदाचख्यु- विज्ञानं हि नान्यथा ॥ ५५॥ देवीनैमित्तिकोत्याऽपि, संपन्नाप्रत्ययो नृपः। आरिराधयिषामास, सोमेशं सुतकाम्यया ॥५६॥ प्रचरन् पादचारेण, कॉपोती वृत्तिमुद्वहन् । केदारपुत्रवत् कर्ण-पुत्रोऽगाद्देवपत्तनम् ॥ ५७ ॥ स्नात्वा प्रभासे सस्त्रीको, भूपरूयहमुपोषितः । पुष्पाद्यैः पूजयित्वोच्चैः, सोमनाथमतोषयत् ॥ ५८ ॥ अंगरंगत्प्रभापूरै-स्तमिस्रामपि घस्रयन् । प्रत्यक्षीभूय सोमेशः, किं ? स्मृतोऽस्मीति तं जगौ
पृच्च्यताम्. २ संप्रतिनामा-राजा. ३ कुंतेन. ४ ज्योति शास्त्रम्. ५ उञ्छवृत्तिम्-अबाधितस्थानेषु पथि क्षेत्रेषु अप्रतिहतावकाशेषु यत्र यत्र औषधयः (धान्यादि) विद्यते तत्र तत्र भंगुलीभ्यां एकैकस्य कणादेः (कणस्य ) विक्रीतावशिष्टस्य कणशः आदानेन वृत्तिं कुर्वागः इत्यर्थः. ६ कार्तिकेयवत् .
64466CRACCक
कर