________________
कुमारपालच
॥४६॥
मादीश्वरं मुहः । स द्वेधापि महानंद-मंदिरं स्वमविंदत ॥ २९ ॥ हेमाचार्योऽपि तुष्टाव, श्रीनाभेयं नवैः स्तवैः। भक्तिवल्लीसमुद्भूत-प्रसूनस्तवकैरिव ॥ ३० ॥ तत्र तीर्थेऽर्हतां प्रेक्ष्य, माहात्म्यं वागगोचरम् । चौलुक्यः प्रापदास्तिक्यं, परमं । जिनशासने ॥३१॥ ईदृशे यदि तीर्थेऽस्मिन् , स्वयं न श्रीनिवेश्यते । तदा प्रेत्य कथंकारं, सुराजंभवमंगिभिः ॥ ३२॥ विचार्येति नृपोऽगण्य-पुण्यपण्यसमीहया । ददिवान् द्वादशग्रामी, श्रीनाभेयार्चनाकृते ॥३३॥ युग्गम् ॥ पीयूषरसदेशीय, रश(सनैरशनैरसौ । अवारितानि सत्राणि, प्राववर्तत भूरिशः ॥ ३४ ॥ नूतनक्षौमपृथ्व्योघ-हास्तिकाश्वीयदानतः । सोऽर्थकान् पार्थिवीचक्रे, कटरेऽस्य वदान्यता ॥३५॥ अवतीर्य ततस्तीर्था-सिद्धेशो रैवताचलम् । गत्वा प्रणेमिवान्नेमि-त देवं मदनसूदनम् ॥ ३६॥ श्रीखंडकुसुमस्वर्ण-रत्नाद्यैर्नेमिनायकम् । पूजयामासिवानात्म-पुपूजयिषयेव सः॥ ३७॥ आसने समुपानीते, विनीतैर्देवसेवकैः । भक्त्या तत्सिद्धराट् त्यक्त्वा, सर्वाध्यक्षमिदं जगौ ॥ ३८ ॥ अस्मिंस्तीर्थे नृपेणापि,18 नोपवेष्टव्यमासने । मंचे न शेयं भुक्तौ च, न धार्याऽडणिकाऽग्रतः ॥ ३९॥ प्रसवो न स्त्रिया कार्यो, मथनीयं च नोद दधि । प्रतिपाल्या व्यवस्थेयं, धर्मास्थाऽऽधायिभिर्नूमिः॥४०॥ युग्मम् ॥ उल्लसत्कवितावल्याः, फलानीव जिनेशितुः| स्तोत्राण्युपायनीचक्रे, हेमाचार्योऽपि भक्तितः॥४१॥ उजयंतादथोत्तीर्य, देवपत्तनमेत्य च । नत्वा सोमेश्वरं माप-18
कोटीनारपुरं नृपः॥४२॥ विश्वांबामिव तत्रांबां, भक्त्याऽभ्यर्य भुवः प्रभुः। अपत्यचिंतासंतप्तो, हेमाचार्य व्यजिज्ञपत In४३ ॥रत्नस्वर्णगजाश्वादि, सर्वमप्यस्ति मद्गृहे । तनुजः केवलं नास्ति, राज्यश्रीवल्लिपादपः॥४४॥ प्रसाद्य तदसा
१ मैत्रानन्द- विषयेन परत्र मोक्षप्राप्त्या च महांश्वासी आनन्दश्च महानन्दस्तस्य मंदिर-स्थानम्. २ भास्मानम्. ३ आत्मना.
RECEROSSAX
॥४६॥