SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ॥६७६ ॥ देहस्थामपि पंचाक्षी, विजये नैव यद्यहम् । तर्हि में शूरता केति, व्यजिगीषत तामसौ ॥ ६७७ ॥ ततो राज्यश्रियं दत्त्वा, सूनवे नयशालिने । अजापुत्रो गुरूपांते, संयमश्रियमाश्रयत् ॥ ६७८ ॥ कषाययामिकवृत्ता-भवकारागृहांतरात् । निर्यियासुरिव क्षिप्रं, स क्रियोद्धारमानशे ॥६७९॥ भवप्रेतवने मोह-पिशाचो मां छलिष्यति । इतीवागममंत्रं स, स्मरति स्म दिवानिशम् ॥ ६८०॥ अदत्त क्षीयते क्षिप्र-मिदं दत्तं तु वर्धते ॥ इति चिंताधिकं ज्ञानं, मुनिभ्यः स मुनि-10 ददौ ॥ ६८१॥ कुशीलं नेहतेऽन्यापि, निवृत्तिः प्रेयसी किमु । इतीव स मुनिः शीलं, सलीलं पर्यशीलयत् ॥ ६८२ ॥ 18 इदमेव भवांभोधि-पानेऽगस्तिमुनीयते । इति मत्वा स राजर्षि-स्तपस्तेपेऽतिदुस्तपम् ॥ ६८३ ॥ न विना भावना दूती, मुक्तिर्धत्तेऽनुकूलताम् । विमृश्येतीव स स्वांते, शान्ते तां पर्यभावयत् ॥ ६८४ ॥ इत्थं चतुर्विधं धर्म, संयंत्यपि गृहस्थवत् । चतुःप्रकारं संसारं, निष्पेष्टुमिव निर्ममे ॥ ६८५ ॥ इत्याचर्य चिरं चरित्रमसमं, साम्यं श्रयन्मानसे,प्रांते चानदशनाद्विपद्य विधिना, स्वर्लोकमासाद्य च । आजेयः स बार भाजनमुरुश्रेयःश्रियो वैभवं, तच्छातक्रतवं पचेलिमशुभप्रा-16 ग्भारसजीकृतम् ॥ ६८६ ॥ ततश्चयुत्वा तस्मात् त्रिदशसदनात् प्राप्य नृभवं, श्रितो दत्तेत्याख्यां शुभविभवसंभारसुभगः। अजापुत्रश्चंद्रप्रभजिनपदांते गणधरः, स्फुरित्वा कैवल्यं दधदतनु लेभे शिवसुखम् ॥ ६८७॥ एतामजासुतकथां विनिशम्य ४ सत्त्वे, तत्संनिवेश्य हृदये स कुमारपालः । स्थानं निजं समधिगम्य दधिस्थली तां, धर्मार्थकामविवशान दिवसान्निनाय॥६८८॥ इति श्रीकृष्णर्षीयश्रीजयसिंहसूरिविरचिते महाकाव्ये परमाईतश्रीकुमारपालभूपालचरिते तजन्मवर्णनो नाम द्वितीयः सर्गः १ विजेतुमैच्छत् . २ मध्यात्. ३ शुद्धक्रियाम्. ४ प्राप-स्वीकृतवानित्यर्थः ५ चिंतयाधिकं, चिंतामणिरत्नादधिकं वा. ब्रह्मरहितं पुरुषम्. . श्री. ८ संयत्-युद्धं तस्मिन् , पक्षे संयती-साधुः ९ गृहे स्थित इव, पक्षे भावकवत्. १० बभाज, प्र. वै नवं-प्र. १२ शतक्रतो-रिन्द्रस्येदं शातक्रतवम् SIRIPAIGAISAURAHIAAAA
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy