SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ कुमार पालच० ॥४४॥ *% SCARSASARAN यावच्छिनत्ति जिह्वान-माजेयस्तावदंबरे । राजन् ! मा साहसं कार्षि-रित्युच्चैरुदितो ध्वनिः॥ ६६२ ॥ ध्वन्यनंतरमेव द्रा-मादुरासीत्पुरः सुरी । रोगार्ता स्त्री च वैद्यश्च, तिरोऽभूतां पयोदवत् ॥६६३॥ संभ्रांतो भूधवो दध्यौ, व साऽऽर्ता स्त्री! भिषक व सः कोऽयं दिव्यो ध्वनिः ? केयं ?, देवतेत्यद्भुतं किमु ॥ ६६४ ॥ सा देवी तमुवाचैवं, येयं चंद्रानना पुरी । अस्म्यधिष्ठायिनी तस्या-स्त्वय्याजन्मातिवत्सला ॥ ६६५ ॥ ताहशीम्यो विपद्भ्यस्ते, प्रोद्धृतस्य मया|ऽधुना । प्राज्यं राज्यं वितीर्यंत-चके सत्त्वपरीक्षणम् ॥६६६॥ वत्सास्ति त्वयि तत्सत्त्व-मुपकारकजीवितम् । जीवन्नपि विना येन, जनः स्यादपजीववत् ॥ ६६७ ॥ द्वात्रिंशल्लक्षणाधिक्यं, यत्सत्त्वस्याल्पमेव तत् । येन जीवति जीवोऽपि, ततोऽप्यPIधिकमस्त्यदः ॥ ६६८॥ तदिदं सुचिरं राज्यं, त्वं सत्त्वालय! पालय । सात्त्विकानां च भूपानां, शिरश्चूडामणीभव ॥६६९॥ सा देवीत्याशिष दत्त्वाऽ-भ्रच्छायेव तिरोऽभवत् । स्नानाद्याचर्य भुंक्ते स्म, भूपोऽपि सपरिच्छदः॥ ६७० ॥ पद्भिः कुलकम् ॥ आश्रितः सात्त्विकी वृत्तिं, सत्यभामाबलान्वितः । विष्णुवत्पालयन् लोकं, सोऽभवत् पुरुषोत्तमः ॥ ६७१॥ कदाचिद्गुरुसंपर्के, संपन्ने सिद्धिलग्नके । ललौ सम्यक्त्वमाजेय-चिंतामणिमिवाधनः ॥६७२॥ सम्यक्त्वं पालयन् शुद्धं, जैनं धर्म प्रभावयन् । विस्तारयन् यशःस्तोमं, स महीं चिरमन्वशात् ॥६७३॥ अथ वार्धकवर्धिष्णु-भवनिर्वेदमेदुरः। विरज्यति स्म राज्यादा-वजासूनुर्मुमुक्षुवत् ॥ ६७४ ॥ एताः खला इव चला, विरसाः स्ववशा न हि । इत्यसौ नितरामासीत् । श्रीषु स्त्रीष्वप्यनादरः ॥ ६७५ ॥ एषां सती परित्यागे, गुणः स्यादसतां तु न । अतः सतः स तत्याज, विषयान् विषसोदरान् सत्य-वचनम्, भा-दीप्तिः, मा लक्ष्मीः, बळ-पराक्रमम्. १ भियः नियच. ३ विषयाणाम् . ४ विद्यमानानाम्. ५ अविद्यमानानां. %%AA%CA ॥४४॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy