________________
AUSSURES
मातःपार्थक्यं कथमाययोः ॥६४६॥ साऽश्रुमिश्रमुखी प्राह । वत्स ! वेदविदां वरः॥ धर्मोपाध्यायसंज्ञस्ते । तातो गंगाऽस्मि च प्रसूः ॥६४७॥ पिता त्वां जन्मलग्नेन । भूपं संभाव्य भाविनम् ॥ नरकं मत्सुतो गंता । हहा राज्यभवांऽहसा 8 ॥६४८॥ एतत्संतानिनोऽप्येवं । निपतिष्यति दुर्गतौ ॥ध्यात्वेत्यत्याजयद्वा । तदैव त्वां मया बलात् ॥६४९॥ युग्मम् ॥ ततस्त्वं वृद्धवान् कस्य । वेश्मनीति न संविदे ॥ अथ त्वां दृष्टवत्यस्मि । पुनः पुण्यमिवात्मनः ॥ ६५० ॥ तन्निपीय नृप|श्चित्ते । विमर्शन कार्मिकी गतिम् ॥ सत्कृत्य च सवित्री तां । प्रैषीदंतःपुरांतरम् ॥६५१॥ अथाजेयः स्ववैद्येभ्यो । रोगिणी तामदीहशत् ॥ अचीकथच्च सजेयं । क्रियतां क्षिप्रमौषधैः॥ ६५२॥ तां निरीक्ष्य परीक्ष्यापि । ते सुराज्ञे व्यजिज्ञपन् । अंत्रशाटो बभूवास्याः साध्येयं तेन नैव नः ॥ ६५३ ॥ तदैव पुरतस्तेषां । मांसखंडान्यनेकशः॥ उदम्य विस्रगंधीनि मृतप्रायेव साऽभवत् ॥ ६५४ ॥ पुनःप्रोचे नृपो वैद्या-नसाध्याऽस्ति यदप्यसौ ॥ तथाऽपि कृपया योग्य-भैषजैरुपचर्यताम् ॥ ६५५ ॥ तथा कृतेऽगदंकारै-नृपादेशवशंवदैः ॥ अत्युग्रौषधशोषेण । सा मूर्छालाऽपतद् भुवि ॥ ६५६ ॥ नृपेण कार्यमाणैर-प्युपायैरतिशीतलैः॥ कथंचिदपि चैतन्यं । सा प्रमीतेव नानशे॥६५७॥ उल्लापयिष्यते सेयं, कथमित्यातुरे प्रभौ । वैदेशिको भिषक् कोऽपि, कुतोऽप्येत्यौषधं जगौ ॥ ६५८ ॥ अजादुग्धेन पुष्टस्य, नरस्य रसना ऽऽमिषम् । यद्यस्यै दीयते तर्हि, स्यादवश्यमियं विरुक् ॥ ६५९ ॥ यद्येवं स्यादियं नीरुग् , लेभे तर्हि न किं मया । इति हृष्टो नृपः शख्या, स्वजिह्वां छेत्तुमुद्यतः॥६६०॥ क्लिश्नाति स्वमपि प्रायः, साधुः परहितेच्छया। कर्पासो न कियत्कष्टं, सहते जनहेतवे ॥६६॥ १ श्री. २ श्री. ३ सेयंत्री कथं ? उबंधनं प्रापयिष्यते-प्राप्स्यति वा-कथं निरामया भविष्यति इत्यर्थः.
9689900CRACCAR
4064%