SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ कुमारपालच० ॥४३॥ न्यकृतास्तेन । सुकृतं न्यकृतं निजम् ॥६३१॥ तदैव नृपतिःप्रोचे । मंत्रिणं जननी मम ॥ पुरेऽस्ति कापि तामद्य । दृष्दैवा-10 सर्ग. २ नामि नान्यथा ॥ ६३२ ॥ वनक्रीडादिकं सर्व । विहाय विषवन्नृपः ॥ स्वसौधमेत्य च प्रोचे । चरानिति चिरंतनान् ॥६३३ ॥ वप्रादहिर्याम्यदिशि । प्रष्टव्यो वाग्भटाख्यया ॥ पशुपालो भवत्सौघे । तनुजोऽजनि वा न वा ॥ ६३४॥ चरैस्तद्वाग्भटः पृष्टो । जगौ मेऽजनि नांगजः॥ अध्वन्येकस्तु लग्धोऽभूत् । सोऽपि कुत्रापि जग्मिवान् ॥ ६३५॥ चरैस्तदेत्य विज्ञप्तः । संशयालुरजासुतः॥ पटहं वादयामास । मातृज्ञप्त्यर्थमित्यथ ॥ ६३६॥ अभिधत्ते वसंती यः। पुरेऽत्र नृपमातरम् ॥ विश्राणयति तस्येष्टं । यथेष्टं सैर्ष तुष्टहत् ॥६३७॥ पटहे वाद्यमानेऽपि । कोऽपि नोवाच मातरम् । नृपस्तदपरिज्ञानात । खिन्नोऽप्यत्ति न सर्वथा ॥ ६३८ ॥ अभुंजानेऽथ भूजानौ । चिखिदे तत्परिच्छदः॥ अदीप्यमाने दीपे हि । न प्रकाश प्रकाशभाग् ॥ ६३९ ॥ अथ स्त्री रोगिणी काचि-देत्य भूपं व्यजिज्ञपत् ॥ यदि त्वं मे गदं हंसि । तदा त्वजननीं वे ॥६४०॥ आजेयस्तां मुदाऽऽचष्ट । दृष्टायां निजमातरि ॥ अहत्वा त्वद्गर्द भद्रेन पयोऽपि पिबाम्यहम्॥६४१॥ ततः सा वनिता कापि । गत्वा देवीव तत्क्षणम् ॥ गंगामानीय मातेय-मिति तस्मै समार्पिपत् ॥ ६४२ ॥ स्वपुत्रदर्शनादेव । गंगायाः स्तनयुग्मतः॥ स्तन्यमाविरभून्मूर्त । प्रेमेव हृदयाद्वहिः॥ ६४३ ॥ अजानतोऽपि भूजाने-जननीदर्शनादपि ॥ उद्धेर्षच्छद्मना तेने-ऽभ्युत्थानमिव रोमभिः॥ ६४४॥ स्तन्यच्युतिप्रत्ययतो । नृपो ज्ञात्वा स्वमातरम् ॥ उत्थाय ॥४३॥ विधिवद्गोत्र-देवतामिव नेमिवान् ॥ ६४५॥ अप्राक्षीच्च व तातो मे । सा जगी स्वर्गभागभूत् ।। पुनः स पृष्टवान् तिरस्कृताः. २ ददाति. ३ इच्छितवस्तु. ४ राजा. ५ आनन्दमिषेण.
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy