SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ इ.पा.च. ८ वासवः ॥ तृतीयपुरुषार्थाब्धि - पारीणत्वं स लब्धवान् ॥ ६१७ ॥ तस्यासन् द्विसहस्यूना । लक्षी स्फूर्जद्रया हयाः ॥ द्विसहस्री गजेंद्राश्च । रथाः पङ्गास्त्वनेकशः ॥ ६१८ || यौवनानंगशृंगारान् । शिशिराल्पीकृतौजसः ॥ नेतुं स्फूर्तिमिव स्फीतां । वसतोऽथ समागमत् ॥ ६१९ ॥ जगच्छरव्यकरणा-स्प्राच्यपुष्पशरव्ययम् ॥ मत्वेव कुसुमास्त्रस्य । मधुस्तेने सुमो| त्करान् ॥ ६२० ॥ मलयाहिविषव्याप्तः । किं ववैौ तन्मरुत्तदा ॥ यदस्य स्पर्शतो मूर्च्छा-मानच्छुर्विरहातुराः ॥ ६२१ ॥ अस्त्यंत्र नोत्तमा जाति-मन्याश्च मधुपायिनः ॥ इतीव न वसंतोऽभू- नवरं व्रतिनां प्रियः ॥ ६२२ ॥ अस्त्रस्तोममिव स्मारं । वसंतसुमनः स्रजः ॥ वनीपालोऽवनी पाल – स्योपायनमुपानयत् ॥ ६२३ ॥ वितीर्य नृपतिस्तस्मै । कनकं पारितो षिके ॥ रिरंसया समः सन् । कृष्णवद्वनमाविशत् ॥ ६२४ ॥ पुष्पोच्चयपयः केलि - प्रेखा खोल्नादिभिः ॥ तत्राजेयश्चिरं | रेमे । नंदने त्रिदशैद्रवत् ॥ ६२५ ॥ नेत्रैकपेयं निर्मातुं । वनश्रीकमनीयकम् ॥ भ्राम्यन् शुश्राव भूमीशः । श्लोकमेकमिमं मुहुः ॥ ६२६ ॥ यत्र त्वमसि तत्रैव । तिष्ठतीं जननीं निजाम् || अदृट्रैव यदश्नासि । तत्ते घिग्हंस ! हंसताम् ॥ ६२७॥ तन्नि शम्य नृपो दध्यौ । श्लोकेनानेन कोऽप्यसौ । मामाचष्ट पुरेऽत्रैव । वसंतीं मम मातरम् || ६२८ ॥ धिग्धिग्मामनिशं मत्तः । श्रिया मदिरयेव यः ॥ स्वमातुरपि नास्मार्षं । किमकार्षमहं हहा ॥ ६२९ ॥ आजीवितं सतां माता । भवतीति महद्वचः ॥ तस्मै जलांजलिर्दत्तो । मया विस्मृत्य मातरम् ॥ ६३० ॥ माता पिता कलादाता । भीतित्राता तथा प्रभुः ॥ येनैते १ पारगतत्वम्. २ कक्षा-शब्दः स्त्रीलिंगेऽप्यस्ति. ३ माघ-फाल्गुनो. ४ विस्तृताम् ५ चैत्र-वेशास्त्रौ. ६ लक्ष्यम्. ७ विगमभू. ८ कामदेवस्य ९ वसंतः १० वसंते. ११ ज्ञातिः, पक्षे-जाति ( जाइ वृक्ष ) पुष्पाणि. १२ मद्यपायिनः, पक्षे, भ्रमराः १३ स्मरसंबंधिनम्. १४ सनीकः, पक्षे, बलदेवयुक्तः १५ नृत्यम्. १६ दोला.
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy