________________
कुमार
पालच.
॥४२॥
जीवितम्॥६०१शातद्विज्ञाय महापीड-चंद्रापीडो युयुत्सया॥यावदायाति तावत् द्रा-ग्मध्येऽविशदजासुतः॥६०२॥द्वेधाऽपि तद्बलाद्वैतं । स्वप्रधानांश्च तद्गतान् ॥ पीत्वा दृग्भ्यां भयभ्रांतः। सोऽभवद्विक्लवः क्षणम् ॥६०३॥ ततो लज्जिष्यते क्षात्रमित्यात्तोत्साहसाहसः। स डुढौके वहन् खड्ग-माजेयेन सहाजये ॥६०४॥ अजापुत्रोऽपि कोपेन ।धारालकरवालभृत् ॥ बभूवानभ्यमित्रीणः । सिंहवत्संहतोर्जितः ॥ ६०५॥ मल्लवद्वहु वलान्तौ। भ्रमंती चक्रवन्मुहुः ॥ क्षुदंतौ च महीपीठं । पादा,जिराजवत् ॥६०६॥ यच्छंती वंचयंती च। खगघातान् परस्परम् ॥ युयुधाते भटौ तौ द्वौ । द्विपाविव मदोद्धती ॥६०७॥ युग्मम् ॥ कृतप्रेतिकृतिप्रौढ-स्तयोः स समरोत्सवः॥ वादिनोर्वादवत् कस्य । न प्रियंभावुकोऽभवत् ॥ ६०८॥3॥ तयोर्विगृह्णतोरेवं । लब्धलक्षतयाऽसिना ॥ आजेयश्चिच्छिदे भूभृ-च्छीर्ष कमलनालवत् ॥६०९॥ आजेयस्य शिरस्यागात् । पुष्पवृष्टिर्नभस्तलात् ।। भुवस्तलान्नभः प्राप । कीर्तिरामोदमेदुरा ॥६१०॥ ऊचिरे यान् जयारावां-स्तदा तं प्रति मागधा। उच्चाटमंत्रफट्कारा-स्त एवासन प्रतिद्विषः ॥ ६११॥ तदैव शोभने लग्ने । मूर्धनीव विरोधिनाम् ॥राज्ये न्यवीविशन्मंत्री । सुबुद्धिस्तमजासुतम् ॥ ६१२ ॥ सुप्रीतेस्तस्य सर्वेऽपि । मंत्रिणो नागरा अपि ॥ प्रीत्याऽभिषेकमातेनु-राधिपत्यतरोरिव ॥ ६१३ ॥ महीपालाश्च सीमालाः । स्फारोपायनपाणयः प्राणसिषुस्तमभ्येत्य । द्वितीयाचंद्रवन्मुदा ॥ ६१४ ॥ स्वयं स्वयंवरायाता । देवीभूमिगता इव ॥ परिणिन्ये नृपोऽनेका-इछेका नृपतिकन्यकाः॥ ६१५ ॥ इत्थमेकेन सत्त्वेन । चंद्रापीडं निहत्य सः॥ स्वसात्कृत्वा च तद्राज्यं । कृतार्थोऽजन्यजात्मजः॥ ६१६ ॥ रममाणः स्वपत्तीभि-देवीभिरिव १ रहस्यम्. २ पराक्रमेण, सैन्येन, च. ३ संग्रामाय. ४ शत्रुसन्मुखगामीनः-शत्रुममि सामर्थ्येन गंता, ५ कृतस्य प्रतिकरणे प्रौढः, ६ फुट्, प्र. ७ सुप्राप्ते,प्र. सुप्रातः,प्र.
४२॥