________________
मिरवक्रयः । स्वचरितस्य शुभस्य समाददे ॥५५५॥ नृपाभ्यर्थनया तत्र । गुरुगौरवपूर्वकम् ॥ सोऽवात्सीदुत्सवैभव्यैः।। प्रीयमाणः कियच्चिरम् ॥५५६॥ चंद्रापीडनृपोर्पज्ञ-मथ ध्यात्वा पराभवम् ॥ अजासुतः ससैन्योऽपि । प्रतस्थे तजिगीषया है।
॥५५७ ॥ आसन् ये कल्पिता माः । पूर्व चूर्णप्रदानतः ॥ ते पुनईदतोयेन । हस्त्यश्वीचक्रिरेऽमुना ॥ ५५८ ॥ पथि 18 संचरतस्तस्य । सैनिकानां बहुत्वतः ॥ तृणमासीद् द्विषद्वक्रे । नीरं तत्स्त्रीदृशोर्यदि ॥५५९॥ वाहिनीशतसंकीर्णे । तदीये 5
| सैन्यसागरे ।। मक्त्वा भूपैः सपक्षर-प्यहो मैनाकितं न कैः॥ ५६० ॥ जंगलोऽनूपतीमाप । तदीयेभमदोदकैः ॥ जंगलस्वमनूपस्तु । तद्धयोद्भूतधूलिभिः ॥५६१॥ वार्धिपूर इवोद्वेले । तत्सैन्ये प्रसरीनेति ॥ वैतसीं वृत्तिमाश्रित्य । स्थितं यदि परं नृपैः ॥ ५६२ ॥ इतो निशात्यये चंद्रा-पीडः स्वमृतिबोधिनीम् ।। वाचं देव्योदितां स्मृत्वा । दोयामासिवान हृदि ॥ ५६३ ॥ सत्यनामानमाकार्य । प्रातर्गणकशेखरम् ॥ कुतो मे भविता मृत्यु-रिति प्रनितवान्नृपः॥५६४॥ सोऽपि | लग्नं विनिश्चित्य । प्रोचे देव ! तव ध्रुवम् ॥ पक्षांते मरणं भावि । लक्षसैन्यादजासुतात् ॥५६५॥ किंच भूपाल ! देवीनां । बालकानां तपस्विनाम् ॥ ज्योतिर्दृष्टमिव प्रायो । वाक्यं भवति नान्यथा ॥५६६॥ तदैवज्ञवचः श्रुत्वा । शल्यविद्ध इवोचकैः॥ चंद्रापीडः स्फुरत्पीडः।क्ष्मातले सहसाऽपतत् ॥५६७॥ विषादप्यधिकं मन्ये। मृत्युरित्यक्षरद्वयम् ॥ तज्जग्ध्वा मूर्छति प्राणी। श्रुत्वाऽप्येतदहो यतः॥५६८॥ यद्वैतदक्षरद्वंद्वं । सर्वदुःखमयं ध्रुवम् ॥ कुतोऽन्यथैतच्छ्रवणा-जनता दुर्मनायते॥५६९॥
१ गृहीतवस्तुभिः. २ मूल्यम्. ३ तमाददे, प्र-( स नाददे). ४ आदौ कृतम्. ५ रचिताः. ६ सेना, पक्षे, नदी. ७ सेनानां संघः सैन्यम्. ८ जूडयित्वा. |९ भूभृद्भिः-नृपैः, पर्वतेच. १० जलरहितप्रदेशः. ११ जलयुक्तप्रदेशताम्. १२ सृधातोर्यदलगन्ताच्छतृप्रत्ययः, प्रसरीयति, प्र.