SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ मस्मि बनि सर्ग.२ कुमार- पालच० ॥४०॥ OSUUSAASAASAASTA मस्मि बहिःस्थितः ॥ त्वत्तः प्रणश्यतः शत्रून् । हतारो मद्भटा इमे ॥ ५४० ॥ भूत्वा तथैव संनद्धो । नृपो विमलवाहनः॥ दावपावकवत्तीव्रः। पेतिवान् रिपुकानने ॥ ५४१॥ तद्धस्ती बलवांस्तुंगः । प्रक्षरन्मदनिर्झरः ॥ मंथाद्रिवन्ममंथोच्चै-स्तं द्विषत्सैन्यसागरम् ॥५४२॥ पदमर्दनतः कांश्चित्, कांश्चिच्छंडाग्रघाततः॥दंताद्रिपाततः कांश्चि-चूर्णपेषं पिपेष सः॥५४३॥ नृपोऽप्यलक्षिताकर्ष-संधानपरिमोक्षणैः ॥ चक्रे स्फारं शरासारं । प्रावृषेण्यपयोदवत् ॥ ५४४ ॥ तन्मुक्ताभिः शरालीभिविष्वद्रीचीभिराचिताः॥ द्विषो द्विधापि तं जिष्णुं । मेनिरे निजमानसे ॥५४५ ॥ बाणैररुतुदैर्भूप-स्तथाध्यं विद्विषां व्यधात् ॥ निनक्षवोऽपि ते मंक्षु । यथा नैक्षत निर्गमम् ॥५४६॥ हास्तिकाश्वीयराहित्यात् । तान् नृपानपि पत्तिवत् ॥ जित्वा वशंवदान् स्वस्य । चक्रे विमलवाहनः ॥ ५४७ ॥ ततो जयरमाश्लेष-सुभगंभावुको नृपः॥ समेत्य तैः समं सम्य-गजापुत्र प्रणेमिवान् ॥५४८॥ तं चक्रिणमिवालोक्य । लक्षसैन्यसमन्वितम् ॥ नृपाः परेऽपि परमं। विस्मयं प्रतिपेदिरे॥५४९॥ स्वसद्मनि तमानीय । महोत्सवपुरस्सरम् ॥ ऊचे स्नेहांचितां वाचं । भूमान् विमलवाहनः ॥ ५५०॥ प्राक् त्वया ददिरे प्राणाः। सांप्रतं राज्यमप्यदः॥ सर्वस्वस्यापि मे देव !, त्वमेव प्रभवस्यतः॥ ५५१॥ संत्त्वोत्सेकस्तव छेकः । कोऽप्यसौ येन हेलया ॥राज्यमप्यर्यतेऽन्यस्मै । स्वयं किंचिन्न चेप्स्यते ॥५५२॥ तथापि स्वगुणक्रीतं । मुंश्व राज्यमिदं सुखम् ॥ अहं तु त्वामुपासिष्ये । श्रीराम हनुमानिव ॥ ५५३ ॥ अजासुतस्तमूचे त्वं । यद्येवं भक्तिमानसि ॥ तर्हि मे निखिलं सिद्धं । राज्यदानेन किं मुधा ॥ ५५४ ॥ यदुपकृत्य परस्य न गृह्णते । किमपि सत्पुरुषास्तदवैम्यहम् ॥ भवतु मेति यदे| १ आचिताः-व्याप्ताः.२ अरंतुदैः मर्मपीडकैः.३ मार्गम्.४ हस्तिनां समूहः हास्तिकम्, अश्वानां समूहः आश्वीयम्. ५ अजापुत्रम्.६ सचोत्सेकेन.७ सुखं यथास्यात्तथा. ॥४०॥ ॐ
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy