SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ है इवोच्चकैः ॥५२॥ अस्मिन् क्षणे यथा कीर!। भवतोपकृतं मम ॥ तथा न बंधुनाऽपीति । मंत्री तं प्रत्यचीकथत् ॥५२४॥ कुमारः क्षिप्रमेवात्र । प्रेष्य इत्यनुशिष्य तम् ॥ प्राहिणोच्च शुकः सोऽपि । कुमाराय तदाख्यत ॥ ५२५ ॥ गुटीयोगेन कृत्वाऽथ । रूपं भारंडपक्षिणः॥ स्वार्भानिव कुमारादीन् । क्षिप्त्वा पक्षांतरेऽखिलान् ॥ ५२६ ॥ आजेयो नभसा तस्मादुड्डीय विजयं पुरम् ॥ क्षणेनैकेन संप्राप । कटरे सिद्धिरुत्कटा ॥५२७॥ युग्मम् ॥ स्वस्थीकृत्य द्विषद्धंसो-पायोक्त्या नृपनंदनम् ॥ अजासूनुः समं तेन । पुरद्वारमशिश्रियत् ॥ ५२८॥ द्वाराध्यक्षेण संबोध्य । कुमारागममंतरा ॥ मंत्रिणा दर्शिताध्वाऽसौ । भूधवावासमासदत् ॥५२९॥ कुमाराद् ज्ञातवृत्तांतो । धीसखस्तमजासुतम् ॥ पूर्वजादधिकं मेने । प्रियः कस्य हि नोपकृत् ॥ ५३० ॥ प्रातय॑धादजापुत्रो । राज्ये विमलवाहनम् ॥ अचीकरच रुचिरं । नगरे मंत्रिणा महम् ॥५३१॥ राजन्यभ्युदिते तस्मिं-स्तद्राज्यं व्योमवद्वभौ । कैरवाकरवल्लोको-ऽभवत् प्रमोदमेदुरः॥ ५३२ ॥ तस्य राज्योपवेशे ये । बभुवुर्वाद्यनिःस्वनाः ॥ त एव वैरिणां प्राण-प्रयाणपटहस्वनाः ॥ ५३३ ॥ अजासुतानुमत्याऽरीन् । दूतेनावीवदन्नपः॥ अधुनैव धराधीशाः!। युद्धे सन्नह्यतामिति ॥ ५३४ ॥ अजापुत्रं बभाषे च । यस्त्वया प्राग्नरीकृतः॥ पट्टहस्ती स मे स्याच्चे-त्तरीन् हन्मि हेलया ॥ ५३५ ॥ तदैव देववत्तेन, पट्टहस्ती नराकृतिः । इदांभसा पुनर्हस्ती-कृत्य राज्ञे समआर्पितः ॥ ५३६ ॥ अथाजेयो बहिर्गत्वा । चूर्ण क्षिप्त्वा सरोंऽभसि ॥ तत्पायनान्नरीचके । द्विषां सर्वहयद्विपान् ॥ ५३७॥ तान् भटानुत्कटान् लक्ष-संख्यान् स निजसन्निधौ ॥ कृत्वा मकरमर्येण । भूपं प्रत्यभ्यधादिति ॥ ५३८ ॥ पट्टहस्तिनमा-18 स्थाय । त्वं ससैन्योऽपि निर्भयः ॥ मृगानिव निजारातीन् । मनीयाः मृगराजवत् ॥ ५३९ ॥ लक्षसंख्यैर्भटैः साक-मह HASSACHUCASUSTUS
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy