SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ कुमारपालच० कुले स्थितः॥ ४७५ ॥ सुप्तेष्वन्येषु भूपाल-पुत्री विमलवाहनः॥ आर्द्रदुःखीति नो निद्रां । लेभे निःस्व इवार्चनाम्॥ ॥ ४७६ ॥ तदा देवकुले तत्र । स कीरमिथुनस्वरम् ॥ श्रुत्वा तदंतिकं गत्वा । शुश्रूषुर्निभृतं स्थितः ॥ ४७७॥ इयच्चिरं । स्थितः क्व त्वं । कथं वा छुटितस्ततः॥ इति पृष्टः शुकःप्रोचे । शुकी प्रति मनुष्यवाग् ॥४७८ ॥ शबरो मां तदा धृत्वा। ४ानीत्वा च विजयं पुरम् ॥ राजदासीकरे क्रूरो । विक्रीणीते स्म भृत्यवत् ॥ ४७९ ॥ दासी भूपमहासेन-पत्नीशीलवतीकरे ॥ अर्पयामास मां साऽपि । दृष्ट्वा तुष्टवती हृदि॥ ४८० ॥ श्रुत्वाऽसौ मानुषी वाणी, व्यक्तान् श्लोकांश्च मन्मुखात्। न्यधान्मां पंजरे हैमे, गुणाधिक्यं हि बंधनम् ॥ ४८१ ॥ यच्छंती मधुरं भोज्यं । सूक्तान्यध्यापयंत्यपि ॥ स्वपुत्रमिव सा नैव । मां मुमोच करोदरात् ॥ ४८२ ॥ एकदा नृपतेः पट्ट-हस्ती प्राप्योन्मदिष्णुताम् ॥ आलानस्तंभमुन्मूल्य । कंदवन्निरगाबहिः18 ॥४८३॥ अंकुशं स्कंधतो व्योम्नयु-च्छालयंस्तृणपूलवत् ॥ क्षिपन् हस्तिपकान दूरे । कर्करानिव रोषतः ॥ ४८४ ॥ यमदंडाग्रवच्छंडा-मुदस्यन् दलितुं खगान् ॥ पुरो मानवदर्श च । पेष्टुं धावन् कृतांतवत् ॥ ४८५ ॥ प्रलयक्षुब्धपाथोधितुलना नगरं नयन् ॥ विहर्तुमिव स स्वैरं ।.प्रतस्थे विपिनं प्रति ॥ ४८६ ॥ त्रिभिर्विशेषकम् ॥ निषिद्धोऽपि जनैर्भूप-पुत्रो विमलवाहनः ॥ कपि ममिवारोह-तं गजं सांत्वनेच्छया ॥ ४८७ ॥ यावत्तं शिक्षयत्येष । तावत्प्रेतात्तवद् द्विपः॥ जनानां पश्यतामेव । धावित्वा जग्मिवान् क्वचित् ॥ ४८८॥ तन्निशम्य महासेनो । गत चैतन्यवन्नृपः॥ न राज्यादिकथां कांचि-द्वितेने शून्यमानसः॥४८९ ॥ तदाकलय्य भूपालाः । सीमालाः पूर्ववैरिणः ॥ एत्य सैन्यैरदैन्यैस्त-पुरं त्रिःप १नरीभूतहस्ति-मकरपुरुष-अजापुत्रेषु. २ निश्चलं-गुप्तं यथास्यात्तथा. -CROSAROKAR त्यनेच्छया ॥ ४८७ ॥ महानो । गतचैतन्यवादन्यैस्त-त्पुरं त्रिःप है। ॥३८॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy