________________
SERIES RSMSSAMSUSALOCALCULAR
त्येण । चलितोऽजासुतस्ततः॥४६॥ द्रोणपत्तनसंबाध-ग्रामाकरसमाकुलाम् ॥ धरां सिद्ध इव भ्राम्यन् । दृशोः साफल्यमाप सः॥ ४६३ ॥ अन्येधुर्गच्छतस्तस्य । कांतारे दिनयौवने ॥ द्विपेंद्रापहृतः कोऽपि । पुमान् दृष्टिपथं ययौ ॥४६४॥ तं नरं कुंभिकुंभागे । दृष्ट्वा निश्चेष्टवत् स्थितम् ॥ स तत्स्वास्थ्यचिकीरासी-त्सतामेतद्धि लक्षणम् ॥४६५॥ ब्रजंतं तीव्रबेगेन । गजं तं धर्तुमक्षमः ॥ अग्निद्रुफलचूर्णेन । तेने मर्त्यमजासुतः॥४६६॥ शीतोपचारैश्चैतन्यं । लंभयित्वा स पूरुषः॥ कोऽसीति पृष्टः स्वं वृत्तं । वक्तुं तस्मै प्रचक्रमे ॥ ४६७ ॥ अस्तीह विजयेत्याख्यं । कृतव्याख्यं बुधैः पुरम् ॥ तत्र भूपो| महासेनो। महासेन इवौजसा ॥ ४६८ ॥ यन्निस्त्रिंशयमीधारा-जले निर्मज्य शत्रवः ॥ सुखादनिमिषीभावं । बिभरांचक्रिरे रणे ॥४६९॥ तत्प्रिया शीलवत्यस्ति । भूमिष्ठेव शची स्वयम् ॥तनूरहोऽस्मि तस्याहं । नाम्ना विमलवाहनः॥४७॥ आरूढोऽहं वशीकर्तुं । मदावस्थामुपेयुषा ॥ अनेन करिणा प्रेत-पतिनेव हृतो रुषा ॥ ४७१॥ नाम्नः समानं मातंग| भावं व्यक्तुमिव द्विपः॥ मामसौ मृतदेशीयां । दशां निन्ये श्रमादिभिः॥ ४७२ ॥ निश्चेष्टं काष्ठवत् क्लेशा–वेशात्त्यक्त| मिवासुभिः॥त्वयोजीवयता मांनु । किं नैवोपकृतं सखे !॥४७३॥ कुलीनोधनवान् विद्वान् । धनुष्मान् विनयी नयी॥सुलभः
पुरुषो लोके । दुर्लभस्तूपकारकः॥४७४॥अथ भोजितपाथेयो। गृहीत्वा सह तो नरौ॥ अजापुत्रः पुरो गच्छ-निशि देव| द्रोणः-सिंधुवेलावलयितं नगर-समुद्रप्रवाहवेष्टितं नगरमित्यर्थः, पत्तनं-नानादेशागतपण्यस्थानम्, जलस्थलनिर्गमप्रवेशम्,-जलस्थलयोरन्यतरेण पर्याहार (निर्गम) प्रवेश (नगरं ) उक्तं च-पत्तनं शकटैर्गम्य, घोटकैनौंभिरेव च । नौभिरेव तु यद् गम्यं, पट्टणं तत्प्रचक्षते ॥१॥ जलपत्तनं स्थलपत्तनं च, संबाधः-बहुलोकमीलनस्थानम् | (मेळो ). २ बृहत्सेनाधिपतिः (इन्द्रः ). ३ यमसंबंधि, पक्षे संयमीसंबंधि. ४ नरीभूतहस्तिराजकुमारी.
ALSEARCANCERCOM