________________
कुमारपालच.
सर्ग..
रुषा॥ निर्वह्योऽयं नयो राज-नित्यजातनुजो जगौ ॥४४७॥ ओमित्युक्तवति क्षमापे । सोऽवदद्भवदंतिके ॥ ममैते वाससी तेन । स्तेनस्त्वमपि वर्तसे ॥ ४४८ ॥ यदि त्वमवलेपेन । मदुक्तं मन्यसे मृषा ॥राजस्तदाऽनयोः प्राप्ति-पारंपर्य विचारय ॥४४९॥राज्ञा तदर्पकः पृष्टः । कस्यैते वसने ? इति ॥ अकीर्तयहीवाकीर्तेः। सोऽप्यजातनुजस्य च ॥४५॥ श्रुत्वा तद्विक्रमक्ष्मापः। किंचिम्लानस्तमूचिवान् ॥ परदत्तगृहीतत्वा-दहं नैवास्मि तस्करः ॥४५१॥ आजेयोऽपि जगौ स्मित्वा । यदैवं देवधीस्तदा ॥ स्तेनोऽहमपि नैव स्यां । गृह्णन् हारं परार्पितम् ॥ ४५२॥ ततो नृपेण हारार्थ । पृष्टः कोशाधिपोऽभ्यधात् ॥ अलंकारकृते देव! । त्वत्पुत्र्यै तमदामिति ॥ ४५३ ॥ पुत्रीमपि समाहाय्य । पप्रच्छ नृपविक्रमः।। वत्से ! त्वत्सविधे हारः । सांप्रतं विद्यते न वा॥४५४ ॥ साऽवोचन्नगरीबाह्ये । केलिवाप्यां पितर्मयि ॥ किलंत्यांहारमादाय । नेशिवान् केलिमर्कटः॥ ४५५ ॥ सोऽन्वेषितोऽपि सर्वत्र । न लेभे स्तेनवत् क्वचित् ॥ बिभ्यती तातपादाने । न चाहमिदमभ्यधाम् ॥ ४५६ ॥ आकर्ण्य कपिमर्त्यस्त-द्वीक्ष्य राजसुतां च ताम् ॥ पुनः कपित्वमैहिष्ट । स्वजातिः खलु दुस्त्यजा ॥४५७॥ स तैरश्चयकरं नीरं । पीत्वा कापेयमाप्य च ॥ कृतोत्फालतयोत्तालः। सोऽगाद्राजसुतांऽन्तिकम् ॥४५८॥ |स्वं केलिमर्कटं राज-तनूजा ऽप्युपलक्ष्य तम् ॥ उत्संगे स्थापयामास । मेने स्नेहो हि कारणम् ॥४५९॥ किमेतदिति विस्मेरे ।
भूपती परिपृच्छति ॥ कापेयं वृत्तमाख्याय । ददौ हारमजांगजः॥४६०॥ भूपोऽपि हारमादाय । दत्त्वा दिव्यांशुकद्वयम्॥ | क्षमयित्वाऽर्चयित्वा च । मुदाऽऽजेयं विसृष्टवान् ॥ ४६१॥ एवं परि प्रकाश्य स्वं । गृहीत्वा चूर्णपाथसी ॥ समं मकरम
१चौरः ३ गāण. ३ कलंत्यां, प्र. ४ तत्, प्र.
GOSTIGASUGUSTEGA