________________
कुमारपालच०
सत्तनया इव ॥४१६॥ केकिकेकाः परुषतां, माधुरी हंसनिःस्वनाः॥ तदा निदधिरे के वा, सर्वदा रम्यताऽऽस्पदम् ॥४१७॥ श्रीविशालाः सरलतां । पुष्णंतः पंकवर्जिताः॥ सज्जना इव सेव्यत्वं । मार्गाः शरदि दधिरे ॥ ४१८ ॥गगनं प्रोन्ननामेव । दिशः पश्चाद्गता इव ॥ प्रससारेव रोदोऽन्त-निवृत्ते मेघमंडले ॥४१९ ॥ अर्थकामयुतो धर्म, इव मर्त्यद्वयान्वितः ॥ अथाजातनयः सर्पन, पुरीं स्वमनसाऽमृशत् ॥ ४२० ॥ दृग्भ्यां जगत्त्रयी दृष्टा । मया लेभे च दुर्लभम् ॥ तिरश्चां नृत्वदं | चूर्ण । नृणां तैरश्चदं जलम् ॥ ४२१॥ चूर्णयोगेन तिर्यचौ । मानवीभावमाश्रितौ ॥ सेवकाविव वर्तेते । मदादेशवशंवदौ ॥ ४२२ ॥ ततो मे सफलं जन्म । भाग्यभंग्यप्यभंगुरा ॥ इति प्रमोदपूर्णोऽसौ । जयंती नगरी ययौ ॥ ४२३॥ मानसस्तंभनी पश्यं-स्तदीयां सर्वतः श्रियम् ॥ बहुबुद्धिवणिग्गेह-मजासूनुः स जग्मिवान् ॥ ४२४ ॥ श्रेष्ठी श्रेष्ठं तमालोक्य । ददौ स्थानं स्वसद्मनि ॥ सोऽप्यात्मना तृतीयोऽस्थात् । सतां कुत्र न गौरवम् ? ॥४२५॥ रक्षार्थ श्रेष्ठिने हारं । चूर्ण कपिनराय च ॥ दत्त्वा स नखशुद्ध्यर्थ । नापितस्य कुटीं ययौ ॥ ४२६ ॥ निर्गच्छतस्तत्सदना-दाजेयस्य कटीतटात् ॥ तद्वासोयुगलं दिव्यं । न्यपतदैवयोगतः ॥ ४२७ ॥ करोपैकर्ष तल्लात्वा । नापितः स्पर्शमार्दवात् ॥ ज्ञात्वा च देवलोकीयं । || द्रव्येण वणिजे ददौ ॥४२८॥ राजाह तत्परिज्ञाय । वाणिजोऽप्यपदाऽऽस्पदे ॥ श्रीविक्रमनरेंद्रस्य । स्वपुरीस्वामिनो ददात्
॥ ४२९ ॥ तदा च कृशकायस्य । कामस्य बलवृद्धये ॥ रसायनमिवोदयं । वसंतर्तुळजूभत ॥ ४३० ॥ बालप्रवालजालेन । शोणिता शुशुभे वनी ॥ प्रकटीकृतरागेव । वसंतं स्वपति प्रति ॥४३१॥ मधुपानोन्मदा ,गा। झंकारमुखरा बभुः॥ १ उत्तमपुत्रा इव. २ हस्तसमीपकर्षणं यथास्यात्तथा. ३ खामिने. प्र.
॥३६॥