________________
%ASSRORE
पुत्रः, स्वस्वरूपं न्यरूपयत् ॥ ४०३ ॥ तस्य तादृग्गुणग्राम-मोहितः सुरनायकः॥ दिव्यवस्त्रादिदानेन । स्फारसत्कारमाचरत् ॥ ४०४॥ अहो रूपमहो रोचि-रहो विभववैभवे ॥ अहो शच्यादयो देव्यः । सर्व लोकोत्तरं ननु ॥ ४०५॥ इति निस्सीमया शक-श्रियाऽपहृतमानसः॥ अजासुतस्तमप्राक्षी-दीक्षा श्रीः कुतस्तव? ॥४०६॥ युग्मम् ॥ स्वर्गे स्थानं विमाने वसतिरनुपमे ज्योतिरुद्योतिदेह, पारेवाग्वति वीर्य नवनवविलसद्पनिर्माणसिद्धिः। लक्ष्मीस्त्रैलोक्यकाम्या गतिरनुपहता गीतनृत्यादिरम्यं, शच्याद्या भोगपात्रं मम सुकृतवशाजातमैश्वर्यमेतत् ॥ ४०७ ॥ यद्वा शक्रादिपदवी । धर्मद्रोः कुसुमं किल ॥ फलं पुनश्चिदानंद-मयं तत्पदमव्ययम् ॥ ४०८॥ तस्य धर्मस्य निस्सीमं । महेम महिमाद्भुतम् ॥ यो दत्ते श्रितमात्रोऽपि । नरामरशिवश्रियः॥४०९॥ इति शक्रोपदेशेन । तल्लक्ष्मीदर्शनेन च ॥अजासुतस्य धर्मेऽभू-निस्तुपाऽऽस्तिक्यवासना ॥ ४१०॥ अजासुतं निजं स्थानं । नेतुमेकं दिवौकसम् ॥ समादिश्याथ देवेशो। दिविषत्पदमासदत् ॥४११॥ भूरिभावनया सोऽपि । कृततीर्थनमस्कृतिः॥ उत्पाव्य तेन देवेन । वापीतीरे व्यमुच्यत ॥ ४१२॥ आपादमस्तकं शस्ये। | निवेश्यामरवाससी ॥ पार्वे तयोः स्वनरयो। स्वपतोः सोऽथ सुप्तवान् ॥ ४१३ ॥ दिव्यवस्त्रावृतः कोऽय-मिति चिंता
परौ नरौ ॥ अतिविस्मापयामास । प्रकाश्य स्वमजासुतः॥४१४ ॥ अपेतपंकः कुर्वाणो । बहुधान्यविवर्धनम् ।। साधुलोक |इव प्रेयान् । शरत्कालस्तदापतत् ॥ ४१५ ॥ शोभंते शालयो यत्र । विस्फुरत्कमलाकराः ॥ नमंतः फलभारेण । धात्री
१ काल पक्षे बहु धान्यविवर्धनं, साधुलोकपक्षे बहुधा अन्य (धार्मिकजन ) विवर्धनम्. २ पुत्रपक्षे शस्य-मुखस्स. आलयः-पतयः-संततय इति यावत. | ३ पृथ्वीम्-पक्षे. मातरम्.