________________
*
सर्ग..
कुमार- पालच.
गातुं शक्रेण तुंवरुः ॥ एतदेव हि रम्यत्व-रूपं यद्रोचते मुहुः॥ ३९४ ॥ अत्रांतरे सदस्यस्मिन् । कलया स्वं प्रकाशये ॥ ४ अप्रकाशस्य पुंसः स्यात् । पशोरिव जनितथा ॥ ३९५॥ ध्यात्वेति भुंगतां हित्वा । जगी तुंबरुरूपभाक् ॥ अजासुतः
स्वर-ग्राम-मूर्छनोऽदमेदुरम् ॥ ३९६ ॥ युग्मम् ॥ तन्मुखोत्था श्रुतिः साक्षात् । सिंचंतीवामृतप्लवैः॥ सदासदां हृदि प्रीति-वल्लरीमपपल्लवत् ॥ ३९७ ॥ तद्गीतास्वादतस्तुष्टे । श्रोत्रे दृष्ट्वा सभासदाम् । तदविज्ञतया मेने । वंचनेवापरेंद्रियः ॥३९८॥ गीतेन यदि तुष्यति । विकर्णा अपि पन्नगाः॥ सकर्णास्तर्हि किं वाच्या-स्तद्रसास्वादसादराः॥३९९॥ पीत्वा तद्गीतिमाधुर्य । व्यचारीद्रादिभिस्तदा ॥ ईदृशी तुंबरोरद्य । कंठसुस्वरता कुतः॥४००॥ तं गेयाधैर्गुणैस्तुल्यं । दृष्ट्वा हो| तुंबरुर्नवः॥ कोऽसावित्यतिविस्मेर-स्तदा तुंबरुरप्यभूत् ॥ ४०१॥ अथ प्रसाददानार्थ, संहूतो हरिणा स्वयम् ॥ हित्वा तुंबरुतां मयीं-भूय चामे स तस्थिवान् ॥ ४०२॥ बिस्मेरेषु सभासत्सु । बिस्मेरेण बिडौजसा ॥ कोऽसीति पृष्टोऽजा
१ सप्तखराख्नयो प्रामाः, मूछनाश्चैकविंशतिः । तथाहि-षड्जर्षभौ च गान्धारो, मध्यमः पंचमस्तथा । धैवतश्च निषादश्च, ते स्वराः सप्त नामतः ॥ १॥ खराणां संदोहो ग्राम इत्यभिधीयते-षड्जमामो भवेदादौ, मध्यमग्राम एव च । गांधारग्राम इत्येतत्, प्रामत्रयमुदाहृतम्॥१॥ नन्दावर्तोऽथ जीमूतः, सुभद्रो प्रामकानयः । षड्जमध्यमगान्धाराक्षयाणां जन्महेतवः ॥२॥ तेषां सप्त खरविशेषयोगात् एकविंशतिमूर्छनाहेतुत्व-कमात्खराणां खप्ताना-मारोहवावरोहणं । सा मूर्छनोच्यते प्राम-स्था | एताः सप्त सप्त च ॥१॥ खरः संमूछितो यत्र, रागता प्रतिपद्यते । मुर्छनामिति तो प्राहुः कवयो प्रामसंभवाम् ॥ २ ॥२ इदानीं षड्जप्रामस्य मूर्छनाः क्रियतेष ऋगम प ध नि इति षड्जस्य, मपौ धनीष ऋग इति मध्यमस्य, ऋगौ (1) मपौ धनी ष इति गान्धारस्य मूर्च्छना।१५ ग म प ध नि । २ नि प ग म पध । ३ ध नि ष ऋग म प । ४ प ध नि ष ऋगम । ५ म प ध नि ष ऋग। ६ ग म प ध नि ष ऋ। ७ ग म प ध नि ष । इति मूर्च्छनाः सप्त षड्जजाः। मध्यमप्रामजारत्वेवं, मूर्च्छनाः परिकीर्तिताः । मकारादिकमेणैव, गकारान्तास्तुः ता मताः ॥१॥ इत्यादि.
ROMAA
1664