________________
पूर्वादिदिक्षु द्वि- चतुरष्टककुष्मितान् ॥ स्वस्ववर्णप्रमाणाढ्यान् । रत्नपीठ प्रतिष्ठितान् ॥ ३८६ ॥ नाभेयप्रमुखान् देवान्, ! पूजयित्वा यथाविधि ॥ भक्त्या प्रास्तुवत स्तोतुं, विद्याधरसुलोचनाः ॥ ३८७ ॥ युग्मम् ॥ तावदिंद्रोऽपि सांद्रश्रीः । शच्याद्युरुपरिच्छदः ॥ तत्रापतद्वपुस्तेजः - स्तोमैः संतर्जितार्यमा ॥ ३८८ ॥ अद्रूष्यदे वदूष्यश्री - दिव्याभरणभासुरः ॥ मुदा देवान्वितः शक्रः । कुसुमांजलिपूर्वकम् ॥ ३८९ ॥ जिनानां स्नात्रमाधाय । विधाय विविधार्चनाः ॥ रंगमंडपमध्यास्त । प्रेक्षणक्षणहेतवे ॥ ३९०॥ युग्मम् ॥ गायत्सु तुंबर्वाद्येषु । कोकिलस्वरभास्वरम् ॥ वाद्येषु वाद्यमानेषु । गीततलभृशोचितम् ॥ ३९१ ॥ शचीप्रभृतयो देव्य - चतुर्धाभिनयान्वितम् ॥ लास्यैतांडव भेदेन । विचित्रं ननृतुस्तमाम् ॥३९२॥ युग्मम् ॥ देव| संसदि मर्त्यः स्या- द्रत्नौघे काचखंडवत् ॥ इत्याजेयोऽपि तत्सर्वं । भृंगात्मैव न्यभालयत् ॥ ३९३ ॥ नृत्यांते पुनरादेशि ।
१ धातुमातुसमायुक्तं, गीतमित्युच्यते बुधै-स्तत्र नादात्मको धातु- र्मातुरक्षरसंचयः ॥१॥ इति ॥ तथा-गीतं च द्विविधं प्रोकं, यंत्रगात्रविभागतः | यंत्रं स्याद्वेणुवीणादि, गात्रं तु मुखजं मतम् ॥१॥ तथा निबद्धमनिबद्धं च गीतं द्विविधमुच्यते । अनिबद्धं भवेद्गीतं, वर्णादिनियमं विना ॥१॥ यद्वा गमकधातुज्ञे-रनिबद्धं विनाकृतम् । निबद्धं च भवेद्गीतं, तालमानरसान्वितम् ॥ २ ॥ छंदोग मकधातु शै- वर्णादिनियमैः कृत मित्यादि . २ गीतकार क्रियामानं, अयं स्वरः, इयत्कालं गेयः, इयत्कालं विलंबितम्, इयस्कालं हतम्, इयत्कालं मध्यमम्, इति बोधयितुम् ईदृशैर्हस्तैरंगुल्या कुंचन प्रसारणादिमिः नर्तितव्यं गातव्यं चेति कालक्रिययोः प्रमाणं तालः, तस्य मेदाः एकाधिकं शतं, तेषु मुख्याः षष्टितालाः । ३ हतभावव्यंजकशरीर चेष्टादिरभिनयः, अभिनेय ( अनुकरणीय ) पदार्थस्य शरीरचेष्टाभाषणादिभिरनुकरणं वाऽभिनयः, यदुक्तं भवेदभिनयोऽवस्था-नुकारः स चतुर्विधः । अगिको वाचिकचैव माहाय्यः सात्त्विकस्तथा ॥१॥ इति नटैरंगादिभिः रामयुधिष्ठिरादीनामवस्थाऽनुकारोऽभिनयस्तत्र अंगेषुशिरोहस्तवक्षः पार्श्वकटिचरणेषु अक्षिश्रकुटिनासाधरकपोलचिबुकेषु च नियुक्तः आंगिक, वाचि नियुक्तः वाचिकः, आहियते वेषादिना साम्यं अधिक्रियते इत्याहायः वेषादिना साम्यानुकरणमित्यर्थः, सत्त्वेन जितः संस्कृतो वा सत्त्वे वा नियुक्तः इति सात्त्विकः, सत्वं च रजस्तमोभ्यां शून्यस्य मनसः काप्यवस्था, सात्त्विकश्च स्तंभस्वेदादिभावात्माऽभिनय इति. ४ पुंनृत्यं तांडवं प्रोकं, स्त्री नृत्यं लास्यमुच्यते.