SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ कुमारपालच० ॥ ३४॥ PI॥ ३६९ ॥ पंचभिः कुलकम् ॥ परिभ्राम्यन् स गात्मा । स्वैरं स्त्रीपाणिपंकजे ॥ मंजुस्वगुंजितैस्ताः स्त्री-र्मुहुर्मुहुरमूमुहत् सर्ग.२ ॥ ३७० ॥ कर्णामृतैकसारण्या । झंकृत्या लोभिताशयाः॥ अत्रैहि द्रुतमत्रही-त्यवदंस्तं स्त्रियोऽध्वनि ॥३७१॥ सोऽपि । तद्भावमाभाव्य । सिद्धवत्तत्तदाश्रयात् ॥ ववर्षेव सुधां स्निग्धैः । स्वरैस्तत्कर्णवीथिषु ॥ ३७२ ॥ इत्थं विद्याधरस्त्रीभिः कल्यमानः पदे पदे ॥ अभ्रंकषाप्रशिखरं, प्राप सोऽष्टापदं गिरिम् ॥ ३७३ ॥ परिखाभूतगंगांबु-संक्रांतप्रतिबिंबतः॥ कामनीयकमात्मीयं, पश्यंतमिव संततम् ॥ ३७४ ॥ चैत्याधारतयोद्भूष्णु-पुण्येनेव विसर्पिणा ॥ यशसेवाथवा शुद्धं ।। स्फुटस्फटिकवर्मणा ॥ ३७५ ॥ सर्वरत्नमयत्वेन । शिलोच्चयजयोद्भवाः ॥ वहंतमिव सत्कीर्ती-मूर्ता निझरकैतवात ॥ ३७६ ॥ तमष्टयोजनोत्सेधं, स्फुरत्सोपानकाष्टकम् ॥ अष्टापदगिरि विष्व-गजापुत्रो न्यभालयत् ॥ ३७७ ॥ चतुर्भिः |कलापकम् ॥ तत्रोच्चत्वेन कांत्या च, प्रासादान् सकलान् भुवि ॥ तर्जयंतमिव प्रौढ-पताकांगुलिकंपनैः ॥३७॥ जात्यकार्तस्वरोद्योति-ज्योतिष्पटलपिंजरम् ॥ बहिः प्रक्लुप्तकालेय-विलेपनमिवाभितः॥ ३७९ ॥ धात्रीतलेऽत्र कोऽप्यस्ति। |प्रासादो मत्समो न वा ॥ इतीव दृष्टुमारूढं । तुंगं श्रृंगं महीभृतः॥ ३८० ॥ चतुर्दारं त्रिकोशोच्चं, योजनायामविस्तृतम् ॥ हैम सिंहनिषद्याख्यं, चैत्यं सोऽपश्यदद्भुतम् ॥३८॥ चतुर्भिः कलापकम् ॥ किमिदं श्रेयस राशिः। किं परात्ममयं महः॥ किं वा निवृतिसञत्थ-माजेयस्तव्यतर्कयत् ॥३८२॥ सौरभोदारमंदार-प्रसूनोन्निद्रसंमदैः॥ वाचालमिव झंकार-कारिभिभ्रमरोत्करैः॥ ३८३ ॥ माणिक्यमयरूपाभिः। पांचालीभिः समंततः ॥ कौतुकान्निश्चलांगीभि-देवीभिरिव शोभितम् ॥ ३८४ ॥ पंचवर्णस्फुरद्रन-कोटिघट्टितकुट्टिमम् ॥ प्रासादमध्यमध्यास्त, स भंगात्मैव कौतुकात् ॥३८५॥ युग्मम् ॥ तत्र 8 पदगिरि विष्व तिमिव प्रौढ-पता धात्रीतलेऽत्रमावस्तृतम् ॥ SISUSTUSEGUSTUSPARGARO ॥३४॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy